Enter your Email Address to subscribe to our newsletters
वाशिंगटनम्/लंदनः, 18 अक्टूबरमासः (हि.स.)।
यूरोपीय-नेतॄणां शुक्रवासरे व्हाइट्-हाउस् मध्ये अमेरिकी-राष्ट्रपति डोनाल्ड् ट्रम्प् सह बैठकानन्तरं यूक्रेन-राष्ट्रपति व्लादिमीर् जेलेंस्की सह वर्चुअल्-कॉल् मध्ये यूक्रेनस्य प्रति स्वदृढं समर्थनं पुनः प्रकटयन्ति।
ब्रिटेन-देशस्य डाउनिंग्-स्ट्रीट् घोषणायाम् उक्तम् — “रूसी-आक्रामकता सत्त्वे अपि, यूरोपीय-नेतॄणां यूक्रेनस्य प्रति अटूट-प्रतिबद्धता अस्ति।”
CNN-चॅनेल् अनुसारं डाउनिंग्-स्ट्रीट् प्रवक्तृणः उक्तवान् — “यूक्रेनाय न्यायसंगतं च स्थिरं च शान्ति एव अस्य युद्धस्य चिरस्थायिनो निरोधाय एकमेव मार्गः अस्ति।” प्रवक्तृणः अपि अवदत् यत् NATO-महासचिवः मार्क् रूट् अपि अस्मिन् कॉल् मध्ये उपस्थितः। सर्वे नेतॄणः सहमतिं प्रकटयन्ति यत् युद्धविरामात् पूर्वं च अनन्तरं च ते यूक्रेनस्य समर्थनं कथं कर्तुं शक्नुवन्ति इति विषये चर्चां अनवरतं कुर्वन्ति।
पूर्वमेव ट्रम्प् तथा जेलेंस्की मध्ये व्हाइट्-हाउस् मध्ये तृतीयवारं संवादो जातः, यस्मिन् यूक्रेनस्य युद्धभविष्यो प्रति मतभेदाः उत्पन्नाः। जेलेंस्की स्वसहयोगिभिः सह दीर्घकालनं ट्रम्प् सह संवादं कृतवान्। सूत्रैः उक्तं यत् एष संवादः तनावपूर्णः च असहजः च आसीत्।
ट्रम्प् उक्तवान् यत् वर्तमानकाले यूक्रेनाय रूस् मध्ये दूरस्थं मारकं दीर्घ-दूरी-मार्गीणि क्षेपास्त्राणि न प्रदास्यन्ते। बैठकानन्तरं तुरन्तं ट्रम्प् युद्धविरामाय यूक्रेनमध्ये जोरं दत्तवान्।
---------------
हिन्दुस्थान समाचार