रेल मंत्रिणा अश्विनी वैष्णवेन  रेल संपर्काय विशेषप्रयत्नः  : नव रेललौहपथः अंतिमस्थलं सर्वेक्षणाय अनुमतम्
जयपुरम्, 18 अक्टूबरमासः (हि.स.)।भारतीयरेलविभागेन राजस्थानराज्यस्य मारवाड्-जङ्क्शनतः देवगढ-मदारियायाः प्रति टोडगढ-रावली मार्गेण नवीनरेलमार्गनिर्माणार्थम् इत्यस्य अनुमतिः प्रदत्ता अस्ति। केंद्रीयरेल, सूचना–प्रसारण, इलेक्ट्रॉनिकी तथा सूचना–प्रौद्योगि
रेल मंत्री अश्विनी वैष्णव द्वारा रेल संपर्क के लिए विशेष पहल : नई रेल लाइन के फ़ाइनल लोकेशन सर्वे को मिली मंजूरी


जयपुरम्, 18 अक्टूबरमासः (हि.स.)।भारतीयरेलविभागेन राजस्थानराज्यस्य मारवाड्-जङ्क्शनतः देवगढ-मदारियायाः प्रति टोडगढ-रावली मार्गेण नवीनरेलमार्गनिर्माणार्थम् इत्यस्य अनुमतिः प्रदत्ता अस्ति।

केंद्रीयरेल, सूचना–प्रसारण, इलेक्ट्रॉनिकी तथा सूचना–प्रौद्योगिकीमन्त्री श्री अश्विनीवैष्णवेन राजस्थानप्रदेशे रेलसंयोजनस्य सुदृढीकरणाय विशेषप्रयत्नाः क्रियमाणाः सन्ति। तस्यै एव श्रृंखलायां मारवाड्-जङ्क्शन–देवगढ-मदारिया वाया टोडगढ–रावली इत्यस्य द्विसप्ततिः (७२) किलोमीटरदीर्घस्य नवीनमार्गस्य कृते अनुमोदनं प्रदत्तम्। अस्य सर्वेकार्याय ११.७५ कोटिरूप्यकाणां वित्तीयस्वीकृतिः अपि प्रदत्ता।

एषा रेलरेखा राजसमन्द्, उदयपुर, पाली इत्यादीन् प्रदेशान् रेलजालसञ्ज्ञया योजयिष्यति। एतस्मिन्निर्माणे सम्पन्ने अहमदाबाद–जयपुरयोः मध्ये अपि सुगमः सम्पर्कः स्थापितः भविष्यति।

मुख्यजनसम्पर्काधिकारी श्री शशिकिरणस्य उक्तिः — “देवगढ-मदारिया तथा टोडगढ इत्येतौ पर्यटनप्रदेशौ अद्यावधि सीमितयानेषु आश्रितौ स्तः। प्रस्तावितोऽयं रेलमार्गः तौ प्रदेशौ मुख्यधारायाम् एकीकर्तुं निर्णायकं कार्यं करिष्यति।”

नवीनरेलरेखायाः निर्माणेन टोडगढ–देवगढयोः ऐतिहासिक–प्राकृतिकपर्यटनस्थलानां प्रति रेलमार्गेण सुगमं गमनं सम्भविष्यति। तेन व्यापारः, कृषिः, स्थानीयउद्योगाः च नूतनं परिवहनोपायं लप्स्यन्ते।

उल्लेखनीयं यत् नाथद्वार–देवगढ-मदारिया, अष्टाशीतिः (८२) किलोमीटरदीर्घा रेलरेखा ९६९ कोटिरूप्यकव्ययेन गेजपरिवर्तनकार्ये प्रवृत्ता अस्ति। एतेषां परियोजनानां सम्पन्नतया एषः प्रदेशः जयपुर, दिल्ली, उदयपुर, अहमदाबाद, मुम्बई इत्यादिभिः देशस्य प्रमुखनगरेभ्यः सह प्रत्यक्षसंयोजनं प्राप्स्यति।

मारवाड्-जङ्क्शन–देवगढ-मदारिया वाया टोडगढ–रावली इत्यस्य ७२ कि.मी. नवरेखायाः समाप्ते वित्तीय–तांत्रिकव्यवहार्यतायाः आधारेण विस्तृतपरियोजनाविवरणपत्रं निर्माय कार्यस्य स्वीकृतिः रेलवेमण्डलाय (Railway Board) प्रेषिता भविष्यति।

भारतीयरेलविभागेन देशस्य विविधप्रदेशान् रेलजालैः योजयितुं सततप्रयत्नः क्रियते, यथा जनाः अधिकाधिकं रेलसेवाभिः लाभं प्राप्नुयुः।

---------------

हिन्दुस्थान समाचार