Enter your Email Address to subscribe to our newsletters
जयपुरम्, 18 अक्टूबरमासः (हि.स.)।
विशेषग्रहसंयोगे दीपावली — दर्शामावास्यायां महालक्ष्म्याः आगमनम्।
सोमवारे 20 अक्टूबरदिने दर्शामावास्यायां हंसमहापुरुषयोग, बुधादित्ययोग तथा कलात्मकयोग इत्येतेषां त्रयाणां ग्रहयोगानां विशेषसंयोगे धनदेवता महालक्ष्मी सर्वेषां गृहेषु आगमनं करिष्यन्ति।
ज्योतिषाचार्येण बनवारीलालशर्मणा उक्तम् यत्“दीपावलौ महालक्ष्मीपूजनं सायंप्रभाते निषारात्रौ च करणीयं शास्त्रसम्मतम् अस्ति।
20 अक्टूबरदिने सायं 4.30 वादनात् दर्शामावास्या पूर्णतां प्राप्स्यति, या शास्त्रसम्मता।
एषस्मिन् दिने मङ्गलः, सूर्यः, बुधः इत्येते त्रयः ग्रहाः संयोगं करिष्यन्ति।
एषः संयुक्तग्रहयोगः सर्वेषां राशिजातकानां शुभफलदायकः भविष्यति।
कार्तिकामावास्यायां दीपावलिपूजनं स्थिरलग्ने कर्तव्यम् इति विधिः अस्ति।
यः जनः एतस्मिन् दिने स्थिरलग्ने महालक्ष्म्याः पूजनं करोति, तस्य गृहे स्थायिनी लक्ष्मी नित्यं वसति।”
---
एतेषु योगेषु दीपोत्सवः भविष्यति
१. हंसमहापुरुषयोगः —
बृहस्पतिदेवः स्वोच्चराशौ कर्कटके गच्छन्ति, येन “हंसराजयोगः” नामकः योगः उत्पन्नः।
एषः योगः धनं, मानं, ज्ञानं, यशः च प्रदाति।
२. शनिवक्रीयोगः —
न्यायदेवः शनैश्चरः अस्मिन् दिने मीनराशौ वक्रीगतिः भविष्यति।
शर्मणः वचनानुसारं, एषा स्थितिरेकाः राशयः धनलाभं, अप्रत्याशितं जयलाभं च प्रदास्यति।
३. कलात्मकयोगः —
कन्याराशौ शुक्रः चन्द्रश्च युगपद् स्थितौ सन्ति।
एतेन “कलात्मकयोगः” इति नामकः शुभयोगः निर्मितः।
एषः योगः सुख-सुविधां, मानसिकशान्तिं, सम्बन्धेषु सामञ्जस्यं च ददाति।
४. बुधादित्ययोगः —
तुलाराशौ सूर्यः बुधश्च संयुक्तौ सन्ति।
एतेन “बुधादित्ययोगः” नामकः राजयोगः निर्मितः, यः बुद्धिं, नेतृत्त्वशक्तिं, सफलतां च प्रदास्यति।
---
दीपोत्सवस्य कालविभागः
धनतेरस (धनत्रयोदशी) — 18 अक्टूबर : सायं 7.15 तः रात्रौ 8.19 यावत्।
लघुदीपावली (नरकचतुर्दशी) — 19 अक्टूबर : प्रातः 7.47 तः मध्यान्ह 12.26 यावत्, रात्रौ 11.41 तः 12.31 यावत्।
दीपावली (महालक्ष्मीपूजनम्) — 20 अक्टूबर :
स्थिरलग्न (वृषभः) — सायं 7.24 तः रात्रौ 9.24 यावत्।
सिंहल्ग्नः — रात्रौ 1.52 तः 3.52 यावत्।
गोवर्धनपूजा – अन्नकूटोत्सवः — 22 अक्टूबर (बुधवारः) :
प्रातः 6.26 तः 8.42 यावत्, सायं 3.29 तः 5.44 यावत्।
भ्रातृद्वितीया — 23 अक्टूबर : मध्यान्ह 1.13 तः सायं 3.28 यावत्।
---------------
हिन्दुस्थान समाचार