दीपावल्याम् आराध्य देव गोविंद देव जी भक्तेभ्यः अधिकं समयं यावत् दास्यति दर्शनम्
जयपुरम्, 18 अक्टूबरमासः (हि.स.)। दीपावल्यां श्रीगोविन्ददेवमन्दिरे आराध्यदेवः ठाकुरजी भक्तेभ्यः अधिककालं दर्शनं दास्यन्ति। दीपावल्यां दर्शनार्थिनां संख्यायां वृद्धेः कारणेन अनेकानां झाङ्कीनां कालोऽपि वर्धितः, येन श्रद्धालवः कस्यापि प्रकारस्य कष्टं
पवित्र कार्तिक माह शुरू:गोविंद देवजी मंदिर में महिलाओं ने किया दीपदान


जयपुरम्, 18 अक्टूबरमासः (हि.स.)।

दीपावल्यां श्रीगोविन्ददेवमन्दिरे आराध्यदेवः ठाकुरजी भक्तेभ्यः अधिककालं दर्शनं दास्यन्ति। दीपावल्यां दर्शनार्थिनां संख्यायां वृद्धेः कारणेन अनेकानां झाङ्कीनां कालोऽपि वर्धितः, येन श्रद्धालवः कस्यापि प्रकारस्य कष्टं नानुभवेयुः।

मन्दिरस्य महन्ता आञ्जनकुमारगोस्वामिनः सान्निध्ये ठाकुरजेः पंचामृताभिषेकः भविष्यति। दीपावल्याः दिवसे, अर्थात् अष्टादशाधिकद्विशताधिकद्विसहस्रविंशत्यधिकद्विशतमे वर्षे (२०२५ तमे वर्षे) अक्तोबरमासस्य विंशतितमे दिने, मङ्गलाझाङ्की प्रातःचतुर्भ्यः घण्टाभ्यः षडर्धघण्टान्तं भविष्यति। अस्यामेकस्मिन् झाङ्क्यां प्रायः पञ्चलक्षं (५०,०००) दर्शनार्थिनां आगमनं सम्भाव्यते।

धूपझाङ्की प्रातः सप्तभ्यः नवभ्यः घण्टाभ्यः भविष्यति।

शृङ्गारझाङ्की प्रातः नवाढकेभ्यः दशैकचतुर्थांशपर्यन्तं भविष्यति, अस्याम् ठाकुरजेः विशेषशृङ्गारः क्रियते।

राजभोजझाङ्की प्रातः दशचत्वारिंशदधिकपञ्चदशमिनिट्‌भ्यः एकादशचत्वारिंशदधिकपञ्चदशमिनिट्‌पर्यन्तं भविष्यति। मङ्गलानन्तरं अस्यामपि झाङ्क्यां सहस्रशः श्रद्धालवः आगमिष्यन्ति।

ग्वालझाङ्की सायं चतुश्चत्वारिंशदधिकचतुर्भ्यः पञ्चदशमिनिट्‌पर्यन्तं (४.४५–५.१५) भविष्यति।

सन्ध्याझाङ्की सायं पञ्चचत्वारिंशदधिकपञ्चभ्यः सप्तत्रिंशदधिकसप्तभ्यः घण्टाभ्यः (५.४५–७.३०) भविष्यति, अस्याम् अधिकाः श्रद्धालवः स्युः।

शयनझाङ्की रात्रौ अष्टभ्यः एकचतुर्थांशाधिकाष्टभ्यः घण्टाभ्यः (८.००–८.१५) भविष्यति।

---------------

हिन्दुस्थान समाचार