Enter your Email Address to subscribe to our newsletters
पूर्वी सिंहभूमम्, 18 अक्टूबरमासः (हि.स.)। घाटशिला विधानसभा उपनिर्वाचनस्य प्रचारे शुक्रवासरे एकं अद्भुतदृश्यं दृष्टम्, यत् निर्वाचनपरिसरे भक्तिभावं हास्यं च मिलयत्।
भाजपा प्रत्याशी बाबूलालसोरेणस्य नामांकनकाले आयोजिते जनसभायाम् अनुक्षणम् एकः लङ्गूरः मञ्चे प्रविष्टः। सः भाजपा नेतारमेश हांसदा समीपे शांततया उपविष्टः। क्षणिकं सर्वे विस्मिताः अभवन्। लङ्गूरः रमेश हांसदाय गले संलग्नः जात्वा किञ्चित् कस्यापि कथयन् इव प्रतीतिः दत्तवान्। रमेशहांसदः अपि तं स्वभ्रातृवत्त्वेन स्वीकरोति किञ्चित् भोजनं प्रदत्तवान्। तत्पश्चात् यत् घटितम्, तेन सभां चर्चायोग्यं कृतम्।
लङ्गूरः कतिपयक्षणं शांततया उपविष्टः। मञ्चे उपस्थिता जनाः प्रथमं भीताः अभवन्, किन्तु लङ्गूरः कस्यापि हानिं न कृतवान्।
सभायाम् उपस्थितजनाः एतत् दृष्यं स्वस्य अभिलेखितवन्तः। कश्चन एतत् शुभसंकेतमिति उक्तवान्, अन्यः एतत् निर्वाचनं हनूमल्लीलां इव अभिप्रायं प्रदत्तवान्। क्षणिकम् उत्सुकता हास्यं च वातावरणं व्याप्यते।
शनिवासरे भाजपा नेता रमेशहांसदः उक्तवन्तः यत् लङ्गूरः समीपे उपविष्टः तदा मम मनसि भीतिः जाति, किन्तु तेन किञ्चित् आक्रमणं न कृतम्। सः क्षणः मम मनसि प्रतीतिं कृतवान् यथा भगवान् हनूमानस्य प्रतीकः रूपेण मम आशीर्वादं दातुम् आगतः। एतत् अनुभवः यथा सः कथयन् – “त्वं स्वकर्म कर्तुं यतस्व, फलः शीघ्रं प्राप्तः भविष्यति।”
क्षणानन्तर लङ्गूरः मञ्चात् अवतीर्णः, जनसमूहस्य मध्ये गत्वा सभां सामान्यरूपेण चलितवती। एषः अप्रत्याशितः क्षणः घाटशिला निर्वाचनचर्चायाम् नववर्णं समर्पितवान्, यथा राजनीतिरेखायां हनूमानजी साक्षी रूपेण उपस्थिताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता