Enter your Email Address to subscribe to our newsletters
भोपालम् , 18 अक्टूबरमासः (हि.स.)। अस्य वर्षस्य दीपावलिः न केवलं पञ्चदिनानि, अपितु षट् दिनानि यावत् प्रवर्तिष्यते। दीपोत्सवस्य आरम्भः अद्य धनतेरसदिने भविष्यति। अस्मिन् वर्षे पितृकार्यामावास्या एकविंशतितमे अक्टूबरमासे पतति, अतः पर्वसमूहस्य क्रमः एकदिनेन अग्रे गतोऽस्ति। तेन कारणेन दीपावलिः मुख्यपर्वः विंशतितमे अक्टूबरदिने, गोवर्धनपूजा द्वाविंशतितमे अक्टूबरदिने, भ्रातृद्वितीया त्रयोविंशतितमे अक्टूबरदिने च आचरिता भविष्यति।
सम्राट्-विक्रमादित्य-विश्वविद्यालयस्य उज्जयिन्यां स्थितस्य ज्योतिषविभागस्य आचार्यः डॉ॰ सर्वेश्वरशर्मा इत्यनेन उक्तम्—अस्य वर्षस्य दीपमहोत्सवे अष्टादशे अक्टूबरदिने धनतेरसः, एकोनविंशे रूपचतुर्दशी, विंशे दीपावली, एकविंशे पितृकार्यामावास्या, द्वाविंशे गोवर्धनपूजा, त्रयोविंशे भ्रातृद्वितीया इत्येवं पर्वाणि स्युः। डॉ॰ शर्मेण अपि उक्तम्—अस्मिन् वर्षे दीपपर्वः पूर्वाफाल्गुनीनक्षत्रे ब्रह्मयोगे च विशेषसंयोगेन सम्पद्यते, यः अत्यन्तं शुभः परिगण्यते।
ज्योतिषाचार्यः पण्डितः चन्दन-व्यासः उक्तवान्—त्रयोदशीतिथिः शनिवासरे द्वादशवादने विंशतिमिनिट्पर्यन्तं पश्चात् आरभ्यते। तस्मिन् दिने पूर्वाफाल्गुनीनक्षत्रं ब्रह्मयोगश्च संयोगं कुर्वन्तौ एतत्पर्वं अधिकं मंगलमयं करिष्यतः। पौराणिके मान्यते अनुसारं कार्तिकमासस्य कृष्णपक्षस्य त्रयोदश्यां दिने समुद्रमन्थनात् भगवान् धन्वन्तरिः अमृतकलशं गृहीत्वा प्रकटितः, अतः अस्यां तिथौ धनतेरसः अथवा धनत्रयोदशी इति कथ्यते। अस्मिन् दिने भगवान् धन्वन्तरिः, माता लक्ष्मीः, भगवान् कुबेरः, यमराजः, श्रीगणेशश्च पूज्यन्ते।
धनतेरसदिने क्रयकर्म अत्यन्तं शुभं परिगण्यते। व्यासमहाशयः उक्तवान्—अस्मिन् दिने सुवर्णं, रजतम्, पात्राणि, वाहनानि, कुबेरयन्त्रं, गोमतीचक्रम्, देवप्रतिमाः इत्यादीनां क्रयः विशेषफलदः भवति। झाडूक्रीतिः अपि शुभा परिगण्यते, यतः सा दरिद्रतानाशिनी लक्ष्म्यागमनस्य च प्रतीकत्वेन स्वीकृता। विद्वद्भिः उक्तं—जनाः स्वसामर्थ्यानुसारं वस्तूनि क्रेतुं यत्नं कुर्वन्तु, यतः तदा लक्ष्मी-कृपा स्थिरा भवति।
तत्समये आचार्यः भरतदुबेः उक्तवान्—हिन्दुपञ्चाङ्गानुसारं अस्य वर्षस्य धनतेरसः शनिप्रदोषव्रतसंयोगेन आगतः, यतः तस्य धार्मिकमहत्त्वं वर्धितम्। महाकालेश्वरमन्दिरे शनिवासरे विशेषपूजनाभिषेक-रुद्रपाठादीनाम् आयोजनं भविष्यति। मन्दिरस्य पौरहित्यं कुर्वन् दिलीपगुरुः उक्तवान्—प्रातःकाले भगवान् महाकालस्य अभिषेकः पूजनं च भविष्यति, अपराह्णे चतुर्वादने गर्भगृहे रुद्रपाठः, सायंकाले विशेषारती नैवेद्यार्पणं च कृतं भविष्यति।
धनतेरसदिने पूजनस्य शुभमुहूर्तः द्वादशवादनेऽष्टत्रिंशन्मिनिट् आरभ्य चतुर्वादने एकविंशन्मिनिट् पर्यन्तं, सायं षड्वादने आरभ्य सप्तविंशन्मिनिट् पर्यन्तं, रात्रौ नववादने आरभ्य द्वादशवादने दशमिनिट् पर्यन्तं च भविष्यति। रूपचतुर्दश्यां दिने पितृदीपदानस्य समयः सायं षड्वादने आरभ्य रात्रौ दशवादने त्रिंशन्मिनिट् पर्यन्तं स्यात्। दीपावलौ महालक्ष्मीपूजनार्थं त्रयः शुभमुहूर्ताः निर्दिष्टाः—प्रातः षड्वादने त्रिंशन्मिनिट् आरभ्य अष्टवादनं यावत्, अपराह्णे त्रिवादनात् सायं षड्वादनं यावत्, रात्रौ दशवादने अष्टत्रिंशन्मिनिट् आरभ्य द्वादशवादने द्वादशमिनिट् यावत्।
तत्सह आचार्यैः उक्तम्—स्थिरलग्ने लक्ष्मीपूजनं विशेषफलप्रदं भवति। अस्मिन्नेव वर्षे स्थिरवृश्चिकलग्नः प्रातः अष्टवादने चत्वारिंशन्मिनिट् आरभ्य दशवादनं पंचचत्वारिंशन्मिनिट् पर्यन्तं, स्थिरकुम्भलग्नः द्वादशवादने पंचचत्वारिंशन्मिनिट् आरभ्य सायं चतुर्वादनं पञ्चदशमिनिट् पर्यन्तं, स्थिरवृषभलग्नः सायं सप्तवादनं त्रिंशन्मिनिट् आरभ्य रात्रौ नववादनं विंशन्मिनिट् पर्यन्तं भविष्यति।
पितृकार्यामावास्या एकविंशे अक्टूबरदिने आचरिता भविष्यति। ततः परं द्वाविंशे अक्टूबरदिने गोवर्धनपूजा अन्नकूटमहोत्सवश्च भविष्यतः। अस्मिन् दिने पूजनस्य शुभकालः सायं चतुर्वादनं त्रिंशन्निमेः आरभ्य रात्रौ दशवादनं त्रिंशन्मिनिट् पर्यन्तं भविष्यति। भ्रातृद्वितीया यमद्वितीयापर्व च त्रयोविंशे अक्टूबरदिने आचरिता भविष्यति। तस्मिन् दिने भगिन्यः भ्रातॄन् तिलकं कुर्वन्ति, तस्य शुभकालः मध्यान्हे द्वादशवादने दशमिनिट् आरभ्य अपराह्णे त्रिवादनं यावत्, सायं चतुर्वादनं त्रिंशन्मिनिट् आरभ्य रात्रौ नववादनं यावत् भविष्यति।
ज्योतिषाचार्याः उक्तवन्तः—अस्मिन् वर्षे दीपोत्सवः धार्मिकज्योतिषीयदृष्ट्या च अत्यन्तं शुभः। पूर्वाफाल्गुनीनक्षत्रं, ब्रह्मयोगः, शनिप्रदोषसंयोगश्च अस्य वर्षस्य धनतेरसदीपावल्योः विशेषं सौभाग्यं ददाति। उज्जयिन्याः सहितं सर्वे प्रदेशे श्रद्धालवः मातरं लक्ष्मीं, भगवानं धन्वन्तरिं, भगवानं महाकालेश्वरं च पूजयित्वा सुखं स्वास्थ्यं समृद्धिं च प्रार्थयिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता