जलमेव जीवनाभियानस्य अन्तर्गतेन पञ्च सौर जलस्तंभानां जातम् उद्घाटनम्
पश्चिमी सिंहभूमः, 18 अक्टूबरमासः (हि.स.)। पश्चिमसिंहभूमजनपदस्य ग्राम्यप्रदेशेषु शुद्धं पानजलसुविधां सुनिश्चितुम् “जलः एव जीवनम्” अभियानस्य अन्तर्गतं CSR-गुवा-अयस्क-खदान-प्रबन्धनतः शनिवासरे पञ्च नव-निर्मितानां सौर-जलमीनाराणां उद्घाटनं कृतम्। उद्घाट
जलमीनार का उद्घाटन


पश्चिमी सिंहभूमः, 18 अक्टूबरमासः (हि.स.)।

पश्चिमसिंहभूमजनपदस्य ग्राम्यप्रदेशेषु शुद्धं पानजलसुविधां सुनिश्चितुम् “जलः एव जीवनम्” अभियानस्य अन्तर्गतं CSR-गुवा-अयस्क-खदान-प्रबन्धनतः शनिवासरे पञ्च नव-निर्मितानां सौर-जलमीनाराणां उद्घाटनं कृतम्। उद्घाटनकार्यक्रमस्य आरम्भः गंगदा-ग्रामे जातः, समापनं च बड़ा-जामकुंडिया-ग्रामे।

अस्य परियोजनायाः अन्तर्गतं गंगदा, घटकुरी, डुइया, छोटा-जामकुंडिया च बड़ा-जामकुंडिया ग्रामेषु सौर-ऊर्जायाः सञ्चालितजलमीनाराः स्थाप्यन्ते। एतेषां मीनाराणां माध्यमेन ग्रामवासिनः शुद्धं, सुरक्षितं च निरन्तरं पानजलम् प्राप्नुयुः।

सौर-ऊर्जायाः प्रयोगेण पर्यावरण-रक्षणं प्रोत्साहनं लभते, तथा जलसंकटेन सङ्घष्यमाणानां ग्रामवासिनां अपि मोक्षः स्यात्।

कार्यक्रमे सेल-प्रबन्धनस्य GM (खनन) श्री S.P. Das, GM (E & L) Dr. T.C. Anand, गंगदा-पञ्चायतेः मुखिया Raju Sandil, Manki Lagura Devgam, Jamkundiaya-ग्रामस्य Munda Ruben च बहवः ग्रामवासिनः उपस्थिताः।

समग्रकार्यस्य सफलं संचालनं च परियोजनायाः नेतृत्वं DGM (CSR) श्री Anil Kumar कृतवन्तः, येन पर्यवेक्षणेन सर्वाणि सौर-जलमीनाराणि निर्मितानि।

---------------

हिन्दुस्थान समाचार