Enter your Email Address to subscribe to our newsletters
बिश्केकम् (किर्गिस्तानम्), 18 अक्टूबरमासः (हि.स.)।
भारतीय-अंडर-१७-स्त्री-फुट्बॉल्-टीमेन इतिहासं विरच्य २० वर्षाणाम् अनन्तरं AFC-अंडर-१७-स्त्री-एशियन-कप् २०२६ इत्यस्मिन्निति उत्तीर्णता प्राप्ता। भारतस्य दलेन शुक्रवासरे डोलन्-ओमुर्जाकोव्-स्टेडियम् मध्ये क्रीतायां स्पर्धायाम् उज्बेकिस्तान्-टीमं २-१ इति पराजितवती एषा उपलब्धिः प्राप्ता।
क्रीडायाः प्रारम्भे भारतस्य टीम पिछड़िता आसीत्, किन्तु ततः उत्कृष्ठं प्रत्यागमनं कृतम्। हेड्-कोच् जोआकिम् एलेक्ज़ेंडरसन्-स्य रणनीतिशील परिवर्तनेन मैचस्य प्रवृत्तिः परिवर्तिता। सः ४०-मिनटे बोनिफिलिया शुल्लैः स्थानं थंदमनी बास्के-इत्यैः प्रतिस्थापितवान्। बास्के ५५-मिनटे गोलं कृत्वा भारतस्य टीमं समकक्षायां आनयत् तथा ६६-मिनटे अनुष्का कुमारीं पास् दत्वा द्वितीयं गोलं करवाने प्रमुखं योगदानं दत्तवान्।
पूर्वमेव उज्बेकिस्तान-टीमायाः शक्जोदा अलीखोनोवा ३८-मिनटे गोलं कृत्वा टीमं अग्रे नियुक्तवती। तथापि भारतीय-टीमेन द्वितीयोपान्त्ये उत्कृष्ठं नियन्त्रणं दर्शयित्वा मैचं स्वनाम कृत्वा क्वालिफ़िकेशनं निश्चितं कृतम्।
एषः प्रथमवारः यदा भारतीय-अंडर-१७-स्त्री-टीमेन मेरिट्-आधारे AFC-एशियन-कप् मध्ये स्थानं प्राप्तवती। भारतस्य टीम अन्तिमवारं २००५ तमे वर्षे अस्मिन्नैः स्पर्धायाम् क्रीता, यदा ११-टीमाः प्रत्यक्ष प्रवेशं प्राप्ताः। किन्तु क्वालिफ़िकेशन्-प्रणालीं प्रवर्तितानन्तरं भारतस्य स्थानं यावत् न प्राप्यते।
अधुना भारतस्य सीनियर्-स्त्री-टीम्, अंडर-२०-स्त्री-टीम् तथा अंडर-१७-स्त्री-दलं त्रयोः महाद्वीपीय-प्रतियोगितासु भागं गृह्णन्ति।
---------------
हिन्दुस्थान समाचार