चीनेन सह वर्धते व्यापारहानौ जयराम रमेशः केंद्रसर्वकारं चेतितवान्
नवदिल्ली, 18 अक्टूबरमासः (हि.स.)।कांग्रेसमहासचिवः जयरामरमेशः चीनदेशेन सह वृद्धिं प्राप्य व्यापारहानिः विषये केन्द्रसर्कारं चेतयितुम् अभ्यर्थयत्। रमेशः एक्स-पटले उक्तवान् यत् अप्रील् २०२५ तः सेप्टेम्बर २०२५ पर्यन्ते चीनदेशेन सह भारतस्य व्यापारहानिः
जयराम रमेश


नवदिल्ली, 18 अक्टूबरमासः (हि.स.)।कांग्रेसमहासचिवः जयरामरमेशः चीनदेशेन सह वृद्धिं प्राप्य व्यापारहानिः विषये केन्द्रसर्कारं चेतयितुम् अभ्यर्थयत्। रमेशः एक्स-पटले उक्तवान् यत् अप्रील् २०२५ तः सेप्टेम्बर २०२५ पर्यन्ते चीनदेशेन सह भारतस्य व्यापारहानिः ५४.४ अब्ज् डॉलर्स् अभवत्, यः गतवर्षस्य तस्मिनैव कालखण्डे ४९.६ अब्ज् डॉलर्स् आसीत्। जयरामरमेशः अवदत् यत् चीनदेशात् आयातः सततं वृद्धिं प्राप्नोति, यः विषयः सर्कारस्य ध्यानार्थं आवश्यकः अस्ति।

---------------

हिन्दुस्थान समाचार