Enter your Email Address to subscribe to our newsletters
- डॉ. मयंक चतुर्वेदी
-“अग्रिमे पर्याये इंदौरम् आगमिष्यामि, ततः त्वया सह मेलितुं नूनमेवागमिष्यामि , त्वत्स्वप्नोऽधुना मदीयः।
भोपालम्, 18 अक्टूबरमासः (हि.स.)।
दीपावलीपर्वणः आगमनं समीपवर्ती आसीत्। सर्वः प्रदेशः प्रकाशमयः भवितुम् आकाङ्क्षत्, किन्तु इन्दौरनगरे एका गृहिण्याः गृहे अन्धकार एव व्याप्यते स्म।
सप्तदशवर्षीया संस्कृतिवर्मा नामिका कन्या चिकित्सालयशय्यायां मूर्च्छिता शयानासीत्। भीषणेन ट्रकदुर्घटनया तस्याः सम्पूर्णं जीवनं परिवर्तितम्।
तस्याः मातापित्रोः नेत्रयोः केवलं एकः प्रश्नः आसीत् – “किं अस्माकं पुत्री जीविता भविष्यति?”
भोपालनगरे यदा राज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अस्य दुःखदुर्घटनायाः समाचारं श्रुतवान्, तदा सः तत्क्षणमेव रात्र्यां निर्णयं कृतवान् –
“एषा कन्या तत्क्षणं वायुमार्गेण मुंबईनगरे चिकित्सायै प्रेष्यताम्। तस्याः समग्रचिकित्साव्ययं शासनं वक्ष्यति।”
एषः न केवलं प्रशासनिकः आदेशः आसीत्, अपितु करुणामयस्य मुख्यमन्त्रिणः हृदयतः उत्पन्नः पितृस्नेहस्य स्फुरणम् आसीत्।
एतेन एकस्य मुख्यमन्त्रिणः कृपया एकायाः कन्यायाः जीवनं रक्षितं, च सम्पूर्णप्रदेशस्य हृदयम् अपि स्पृष्टम्।
इन्दौरस्य कन्या, सम्पूर्णप्रदेशस्य चिन्ता
पञ्चदशसप्टेम्बरमासस्य सायंकाले इन्दौरनगरस्य सङ्गमनगरनाम्नि क्षेत्रे आकस्मिकं कोलाहलं, चित्कारः च उत्पन्नः।
एकः तीव्रगामि ट्रकः सप्तदशवर्षीयां संस्कृतिवर्मां आहतवान्।
तस्याः बामहस्तः तथा शरीरस्य बहवः अङ्गाः गम्भीररूपेण आहताः।
चिकित्सकाः स्थितिं अतीव संकटमयीं व्याहरन्।
मुख्यमन्त्रिणा यदा एषः समाचारः श्रुतः, सः तत्क्षणं इन्दौरजिलाधिकारिणं प्रति उक्तवान् –
“एषा कन्या अस्माकं सर्वोच्चप्राथमिकता अस्ति। तां शीघ्रं वायुमार्गेण मुंबईं प्रेषय।”
केवलं किञ्चित् समयात् पश्चात् विमानरूपेण आकाशयानम् आरूढम्, च मुंबईस्थिते बॉम्बे चिकित्सालये तस्याः उपचारः आरब्धः।
एषः निर्णयः न केवलं प्रशासनस्य द्रुततायाः सूचकः, किन्तु करुणाजन्यनेतृत्वस्य आदर्शः अपि।
मुंबईस्थ चिकित्सकानां प्रयासः
मुंबईचिकित्सकाः उक्तवन्तः – “अयं विषयः अत्यन्तं जटिलः।”
तस्याः हस्तं रक्षितुं चत्वारः शल्यक्रिया आवश्यकाः।
एकस्मिन् क्रियायां तस्याः पादस्य नाडी काट्य हस्ते संयोजिता, यत् पुनः सामान्यजीवनं प्राप्तुं शक्येत।
मुख्यमन्त्री प्रतिदिनं प्रशासनात् तस्याः आरोग्यसमाचारं ज्ञातुम् इच्छत्।
उपचारव्ययः त्रिंशल्लक्षरूप्यकपर्यन्तं जातः, यः समग्रः व्ययः शासनं व्यभरत्।
कियत्पर्यन्तं चिकित्साप्रयत्नानन्तरं, संस्कृतिः शनैः स्वस्थतां प्राप्तवती, शुक्रवाररात्रौ इन्दौरं प्रत्यागता।
“संस्कृत्याः हास्येन एव अस्माकं दीपावली जाता”
रात्रौ दशवादनस्य समये संस्कृतिः इन्दौरं प्राप्ता।
तदनन्तरं एकादशवादनसमये मुख्यमन्त्री डॉ॰ मोहनयादवः विडियोसंवादेन तया सह तस्याः परिवारसहितं च आलप्यते।
मुख्यमन्त्रिणं दृष्ट्वा संस्कृतिः हास्येन मुखं प्रफुल्लितवती।
डॉ॰ यादवः स्नेहपूर्वकं उक्तवान् –
“त्वदीयं हास्यमेव अस्माकं दीपावलीः उत्सवः जातः।”
ततः सः अवदत् –
“स्वास्थ्यं पालय, अध्ययनं निरन्तरं कुरु, शासनं सर्वथा सहाय्यं करिष्यति।”
एतस्मिन् समये इन्दौरजिलाधिकारिणः शिवंवर्मा उपस्थितः।
समीपस्थाः जनाः, बान्धवाः, पङ्क्तिस्थाः अपि तं दृश्यं द्रष्टुम् आगताः, यत्र मुख्यमन्त्री अधिकारीरूपेण न, अपि तु परिवारसदृशः संवादं कुर्वन् अस्ति।
एकायाः कन्यायाः स्वप्नं, मुख्यमन्त्रिणः व्रतम्
संस्कृतिः उक्तवती – “अहं लेखाकारो भवितुम् इच्छामि, वाणिज्यसहितम् अनुप्रयुक्तगणितं पठामि।”
मुख्यमन्त्री हसितपूर्वकम् उक्तवान् – “अहं यदा पुनरपि इन्दौरं आगमिष्यामि, तदा त्वया सह मिलिष्यामि। तव स्वप्नं मम अपि स्वप्नं भवति।”
एषः आत्मीयसंवादः केवलं एका पीडिताया कन्याया उत्साहं नूतनं कृतवान्, अपि तु दर्शितवान् यत्—
यदा राजनीति संवेदनया संयुक्ता भवति, तदा शासनं परिवारं भवति।
संवेदनैव शासनस्य आत्मा
मुंबईतः प्रत्यागम्य संस्कृतिः अधुना फिजियोथेरपीं गृह्णाति।
सा शनैः स्वास्थ्यं पुनः लभते, किन्तु तस्याः परिवारः एकमेव वाक्यं पुनःपुनः वदति—
“यदि मुख्यमन्त्री मोहनयादवः शीघ्रतया न कार्यं कृतवन्तः स्युः, तर्हि अस्माकं कन्या अद्य न जीविता स्यात्।”
एषः वाक्यः सम्पूर्णमध्यप्रदेशस्य विश्वासस्य प्रतीकः – “शासनं केवलं व्यवस्था न, अपि तु आधारः।
जनसेवायाः परम्परा, ‘मोहनस्य’ लोकभावः
मुख्यमन्त्रिणः डॉ॰ मोहनयादवस्य राजकीययात्रा सदैव जनसेवायाः प्रेरणया युक्ता।
उज्जयिन्याः पावनभूमेः आरभ्य सः सर्वदा उक्तवान् – “जनसेवा एव ईश्वरसेवा।”
तस्याः नीतयः कर्माणि च एतां भावनां सजीवं दर्शयन्ति।
“संस्कृतिवर्मायाः” साहाय्यं केवलं घटना न, किन्तु तस्य विचारधारायाः प्रमाणम्—
यत्र प्रशासनं मानवतायाः निर्णयं भवति।
एतेन स्पष्टं जातम् यत् डॉ॰ मोहनयादवस्य नेतृत्वे शासनं केवलं आदेशानां न, अपि तु मनुष्यत्वस्य साधनम्।
तस्य प्रत्येकं निर्णयः एतं संदेशं ददाति— “राज्यस्य प्रत्येकनागरिकः मम परिवारस्य अङ्गः।”
संस्कृतिः अधुना सामान्यजीवनं पुनः प्राप्नोति, तस्याः मुखे यः प्रकाशः सः एव मुख्यमन्त्रिणा उक्तः— “एषः दीपावलिप्रकाशः।”
विडियोसंवादस्य अन्ते मुख्यमन्त्री अवदत्—
“समयः दुःखदः आसीत्, किन्तु संकटं सम्पूर्णतः निवृत्तम्।”
एषः एकः वाक्यः न केवलं सान्त्वनाप्रदः, अपितु सम्पूर्णमध्यप्रदेशे वर्तमानं विश्वासस्य घोषणारूपः।
यदा शासनं संवेदनशीलं भवति, तदा सर्वः अन्धकारः नश्यति।
अद्य यदा जनाः मुख्यमन्त्री डॉ॰ मोहनयादवस्य चर्चा कुर्वन्ति, तदा तं केवलं प्रशासकं न, अपि तु “जनमनमोहनं” इति निर्दिशन्ति।
तस्य राजनीति न घोषयुक्ता, किन्तु संवेदनायाः स्वरयुक्ता;
तस्य निर्णयेषु न प्रदर्शनं, किन्तु मानवीया ऊष्मा दृश्यते।
अतः संस्कृत्याः हास्यं साक्षी भवति। यदा शासनं हृदयेन युक्तं भवति, तदा आशा पुनरागच्छति,
अन्धकारः दीपो भवति, शासनं स्नेहो भवति।
---------------
हिन्दुस्थान समाचार