Enter your Email Address to subscribe to our newsletters
रतलामः (मध्य प्रदेशः), 18 अक्टूबरमासः (हि.स.)।
रतलामनगरे मां महालक्ष्मी मन्दिरः दीपोत्सवस्य तेजसा अपूर्वा च भव्यश्च अलङ्कृतिः चर्चायाम् अस्ति। मन्दिरम् फुलैः न, किन्तु हीरक-मणि-रत्नैः च मुद्रा-मालैः च अलङ्कृतम् अस्ति। गर्भगृहात् आरभ्य भित्तीपर्यन्तं सर्वत्र धनोपहाराणि च आभूषणानि च दीप्तिमन्तः दृश्यन्ते। कचित् मालायाम् दशरूप्यकाणि सन्ति, कचित् पञ्चशत-रूप्यकाणि, यथा सम्पूर्णं मन्दिरं कुबेरस्य कोषवत् प्रतीतिः करोति।
मन्दिरसमितेः अनुसारम्, अस्य वर्षस्य सजावटाय करीबं द्वौ कोटयः रूप्यकाणि मूल्ये आभूषणैः च अलङ्कृतम् अस्ति। दीपोत्सवस्य पञ्च दिनेभ्यः उपरान्तं एतेषां धन-आभूषणयोः सर्वं “प्रसादरूपेण” दातृभ्यः प्रत्यावर्तिष्यते। परंपरायाः अनुसारम्, अद्यतनकालपर्यन्तं एकस्यापि रूप्यकस्य छेदा न जातः।
मन्दिरस्य त्रिशतवर्षीयपरंपरां पुजारीवर्यः अश्विनी कथयति, यः मन्दिरः प्रायः त्रिशतवर्ष पुरातनः रियासत्कालीनं निक्षेपस्य प्रतीकः अस्ति। रतलामस्य संस्थापकः महाराजः रतनसिंह राठौरः नगरे स्थापने काले, दीपावली राजकीय भव्यतेन अनुगता आसीत्। राजा स्वजनस्य समृद्धिं, सुखं, आरोग्यं च कामयित्वा पञ्च दिनपर्यन्तं शासकीयकोषस्य सुवर्ण-रजताभूषणानि मां लक्ष्म्यै अर्पयन्ति। अस्य परंपरायाः रूपं कालक्रमे परिवर्तितम्, अद्य भक्ताः स्वानि आभूषणानि, मुद्रा-राशयः च मन्दिरस्य अलङ्करणाय अर्पयन्ति।
पुजारी अश्विनी कथयति, दीपावली प्रकाशोत्सवेन सह धनस्य वैभवस्य च उत्सवः अस्ति। विष्णोः अर्धांगिनी महालक्ष्मी पूजाः अस्य पर्वस्य मुख्यं अङ्गम् अस्ति। भक्ताः मानयन्ति यः जनः स्वधनं महालक्ष्मीस्य श्रृङ्गारे प्रयोगे कुर्वन् अस्ति, तस्य गृहे सुख-संपन्नता धनवृष्टिः च भवति। अतः रतलामेव न, परन्तु समीपवर्ती राज्येभ्यः अपि भक्ताः आगच्छन्ति यत् तेषां धनं “मां पूजायाम्” प्रयुक्तं भवेत्।
अस्मिन् वर्षे द्वयोः कोटयोः मूल्यस्य सजावटायां रतलाम्, झाबुआ, मंदसौर, नीमच्, गुजरात्, राजस्थान् च प्रदेशात् भक्ताः योगदानं दत्तवन्तः। कश्चित् भक्तः पञ्चलक्ष रूप्यकं दत्तवान्। लगभग सहस्र भक्ताः संयुक्ततया सजावटायाम् योगदानं कृतवन्तः। प्रतिएकस्य दानस्य ऑनलाइन-एण्ट्री च डिजिटल-रेकॉर्डिंग च कृतम्। मुद्रा-गणनायाः यन्त्रं प्रयुक्तम्, नकदी दातृनाम, स्थानं, छायापटं, मोबाइल् क्रमाङ्क च अभिलेखितम्। प्रतिएकस्य दातृः डिजिटल्-टोकनं प्राप्तवान्, यत्र मन्दिरस्य मोहर् अपि स्थितम्। दीपोत्सवस्य पञ्चमे दिने, एष टोकनं प्रदर्श्य दाता धनराशिं “प्रसादरूपेण” प्रत्यागच्छति।
उल्लेखनीयम्, महालक्ष्मी मन्दिरस्य अलङ्करणं दीपावली पूर्वसप्ताहात् आरभ्यते। शरद्पूर्णिमायाः दिनाङ्कात् भक्तैः मुद्रा-आभूषणानां आगमनम् आरभ्यते। मन्दिरं १, १०, २०, ५०, १००, ५०० रूप्यकाणि नवानि प्रयुज्य वन्दनवार्, झालराः, भित्ति-श्रृङ्खला च निर्मीयते। गर्भगृहं कोषवत् अलङ्कृतम्, यत्र मां महालक्ष्मीः अष्टस्वरूपेण विराजते — आद्यलक्ष्मी, धान्यलक्ष्मी, लक्ष्मीनारायण, धनलक्ष्मी, विजयरलक्ष्मी, वीरलक्ष्मी, संतानलक्ष्मी, ऐश्वर्यलक्ष्मी। मन्दिरे मां लक्ष्म्याः मूर्त्याः सह भगवान् गणेशः माता सरस्वती च सन्ति। लक्ष्मीणः हस्ते धनथैली अस्ति, या समृद्धि-वैभवस्य प्रतीकः।
मन्दिरस्य आभा सजावटां च अतिभव्यं यत् दूरदूरात् जनाः दर्शनाय आगच्छन्ति। भक्ताः विश्वासयन्ति यत् अस्मिन् मन्दिरे मां लक्ष्मीः साक्षात् वसति। दीपावलीरात्रौ विशेषमहालक्ष्मीपूजा आरती च क्रियते, यस्मिन सहस्रदीपाः प्रज्वलिताः भवन्ति। सुरक्षाार्थं मन्दिरपरिसरे CCTV च पुलिसबलः च नियोजिताः। प्रतिदानस्य एण्ट्री रजिस्टरमध्ये च ऑनलाइन सिस्टममध्ये च क्रियते, येन कस्यापि प्रकारस्य अनियमितिः न स्यात्।
अतः दीपोत्सवकाले एतत मन्दिरं देशस्य प्रथमं स्थलम् भवति यत्र पञ्च दिनेभ्यः मुद्रा-आभूषणैः अलङ्कृतम् भवति, च यत्र धनस्य वर्षा आस्थायाम् परिवर्त्यते।
---------------
हिन्दुस्थान समाचार