पत्राचारविभागस्य स्वच्छताभियानम् : ४७,००० तः अधिकानि पत्राचारगृहाणि स्वच्छानि, ५८,०००संख्यकाः परिवादाः निराकृताः
नवदेहली, 18 अक्टूबरमासः (हि.स.)। स्वच्छभारत-अभियानस्य (स्वच्छता-अभियानस्य) भागरूपेण पत्राचारविभागेन देशे सर्वत्र ४७,३५८ पत्राचारगृहेषु विशेष-स्वच्छता-अभियानं कृतम् अस्ति । अस्मिन् अभियाने ४,९५२ पत्राचारपरीचर्चाः आयोजिताः, ३२,२४९ सञ्चिकानां समीक्षा
भारतीय डाक विभाग


नवदेहली, 18 अक्टूबरमासः (हि.स.)। स्वच्छभारत-अभियानस्य (स्वच्छता-अभियानस्य) भागरूपेण पत्राचारविभागेन देशे सर्वत्र ४७,३५८ पत्राचारगृहेषु विशेष-स्वच्छता-अभियानं कृतम् अस्ति । अस्मिन् अभियाने ४,९५२ पत्राचारपरीचर्चाः आयोजिताः, ३२,२४९ सञ्चिकानां समीक्षा कृता, ७,६११ सञ्चिकानां समाधानं च कृतम् । पत्राचारविभागेन अस्मिन् काले ५७,९६१ तः अधिकाः सार्वजनिकपरिवादं अपि निराकृताः । अस्मिन् अभियानस्य अन्तर्गतं सम्पूर्णे देशे पत्राचारविभागेन पुरातनपत्राणि तथा कर्गदानी निष्कास्यन्ते,

अवशिष्टपदार्थविक्रयात् ३२ लक्ष ४८ सहस्र रूप्यकाणां राजस्वं सञ्चीयमानं सह १३,०४९ वर्गपाद क्षेत्रं अपि रिक्तं कृतम्।

केन्द्रीयसञ्चारमन्त्रालयस्य अनुसारं पत्राचारविभागेन देशे सर्वत्र पत्राचारवृत्तानां, पत्राचारविभागानाम्, क्षेत्रीयकार्यालयानाम्, क्रमणकेन्द्राणां, ग्रामीणनगरीयपत्राचारगृहानाञ्च स्तरे एतत् अभियानं कृतम् अद्यावधि स्वच्छभारत-अभियानस्य ४७,००० तः अधिकानि पत्राचारगृहाणि समाविष्टानि, येन कार्यालय-परिसरः अधिक-संगठितः अस्ति । विभागाधिकारिणः पत्राचारपरीचर्चाद्वारा जनपरिवादम् अपि सम्बोधितवन्तः। एतावता ४,९५२ पत्राचारचर्चानाम् आयोजनं कृतम् अस्ति यत् सर्वकारीयसेवाः अन्तिमव्यक्तिपर्यन्तं गच्छन्ति। लम्बितप्रकरणानां समाधानार्थं पत्राचारविभागेन ३२,२४९ सञ्चिकानां समीक्षां कृत्वा ७,६११ सञ्चिकानां क्रमणं कृत्वा निष्कासनं कृतम् अस्ति । तदतिरिक्तं ५७,९६१ सार्वजनिकपरीवादानां प्रार्थनानाञ्च निराकरणं कृतम् अस्ति ।

अभिलेखप्रबन्धनम्, अङ्कीकरणम्, अप्रयुक्तवस्तूनाम् निष्कासनम् इत्यादीनां प्रयत्नानाम् कारणेन प्रायः १३,०४९ वर्गपाद स्थानं मुक्तं जातम् । विभागेन अवशिष्टपदार्थविक्रयात् ३२ लक्ष ४८ सहस्र रूप्यकाणां राजस्वमपि प्राप्तम् अस्ति । सौन्दर्यीकरण-अभियानस्य भागत्वेन देशे सर्वत्र अनेकेषां पत्राचारगृहाणि भित्तिषु जनजागरूकता, स्वच्छता, पत्राचारविरासतां च सम्बद्धानि चित्राणि अलङ्कृतानि सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani