मलेशियायां मिस्टर-मिस यूनिवर्स बॉडी बिल्डिंग चैंपियन इत्यस्यां पदकविजेत्रोः सोढ़ी दम्पत्योः भव्यं स्वागतम्
बीकानेरम्, 18 अक्टूबरमासः (हि.स.)।मलेशियादेशे आयोजिते मिस्टर–मिस–यूनिवर्स–बॉडी–बिल्डिङ्ग–चैम्पियनशिप् इत्यस्यां स्पर्धायाम् भारतस्य पदकविजेतारौ पीयूषः सोढी तथा रमणदीपकौरः सोढी इत्येतयोः बीकानेरनगरं प्रत्यागमनकाले भव्यं स्वागतं कृतम्। सोढीदम्पती दि
मलेशिया में मिस्टर-मिस यूनिवर्स बॉडी बिल्डिंग चैंपियनशिप पदक विजेता सोढ़ी दम्पति का भव्य स्वागत


बीकानेरम्, 18 अक्टूबरमासः (हि.स.)।मलेशियादेशे आयोजिते मिस्टर–मिस–यूनिवर्स–बॉडी–बिल्डिङ्ग–चैम्पियनशिप् इत्यस्यां स्पर्धायाम् भारतस्य पदकविजेतारौ पीयूषः सोढी तथा रमणदीपकौरः सोढी इत्येतयोः बीकानेरनगरं प्रत्यागमनकाले भव्यं स्वागतं कृतम्।

सोढीदम्पती दिल्लीतः रेलयानद्वारा आगतवन्तौ। बीकानेर-रेलस्थानके तयोः आगमनसमये प्रशंसकैः पुष्पवृष्ट्या, हारैः, जयघोषैः च सुस्वागतं कृतम्। ततः मोहित-अरोडायाः नेतृत्वे विजयजुलूसः आरब्धः, यः बीकानेर-स्थानकात् लालगढ़-स्थानकपर्यन्तं गतः। सः शोभायात्रा स्टेशनरोड्, कोटगेट्, जोशीवाडा, दाऊजी-मन्दिरमार्गः, मोहता-चौकः, जस्सूसर-गेट्, कोठारी-अस्पतालः, सर्वोदय-बस्तीमार्गः, मुक्ताप्रसाद-कालोनी इत्यादीन् मार्गान् गत्वा अन्ते लालगढ़स्थानकस्य सम्मुखे समाप्यत। तत्र पुनः सोढीदम्पत्योः भव्यं अभिनन्दनं जातम्।

पूर्वपार्षदः दीपक-अरोडा अस्य अवसरस्य नेतृत्वं कृत्वा अतिशयमालोकं प्रदीप्तवान्, मिठाय्यः वितरयामास च। डीजेवाद्यनिनादेन प्रशंसकाः नृत्यन्तः गायतः च सोढीदम्पत्योः अभिनन्दनार्थं आगच्छन्। जनसमूहेन पदकविजेतारौ पीयूषं रमणदीपकौरं च पुष्पैः अलङ्कृत्य सम्मानितवन्तः।

अस्मिन् अवसरः तयोः प्रशिक्षकः फिरदौसः पट्वा विशेषतया अभिनन्दितः। तयोः गुरवः, वृद्धजनाः, तथा पीयूषस्य मातापितरौ अपि सम्मानिताः।

स्वागतकर्तृषु सन्तः सत्पाल-अरोडः, अमरजीतः, श्रीमती रीटा-अरोडा, सत्तारः, जाकिरः, भरत-प्रजापत्, रिंकू, रविः, हीरुः, बॉबी-इकरामः, मलिक-इसरारः इत्यादयः अनेके उपस्थिताः आसन्।

दीपक-अरोडेन उक्तं — “पीयूषः क्लासिक-बॉडी-बिल्डिङ्ग् इत्यस्मिन् स्वर्णपदकं, वॉरियर्स्-वर्गे रजतपदकं च प्राप्तवान्। तस्मिन् एव स्पर्धायाम् श्रीमती रमणदीपकौरः ‘वुमन्-फिगर्’ तथा ‘ग्लैमर्’ वर्गयोः रजतपदकं, ‘मोनिकिनी’ वर्गे कांस्यपदकं च अलभत।”

श्रीमती रमणदीपकौरः पदकविजेता पीयूषसोढेः धर्मपत्नी अस्ति। तयोः अस्यां सफलता–सिद्धौ बीकानेर-निवासिनः खेलप्रेमिणः अत्यन्तं हृष्टाः भूत्वा शुभाशंसाः प्रेषितवन्तः।

दीपक-अरोडेनोक्तम् — “अद्यतनयुवा-पीढिः नशेः गर्ते पतति, तादृशे काले पीयूषस्य रमणदीपकौर्याश्च एषा सफलता युवानां प्रेरणास्रोतः भविष्यति। एते पदकाः नूतनमार्गदर्शकाः, युवानां कृते अनुकरणीयं आदर्शं च सृज्यन्ति।”

---------------

हिन्दुस्थान समाचार