Enter your Email Address to subscribe to our newsletters
पूर्वं नक्सलीजनाः प्रत्येकं विषये दानं दातव्यम् आसीत् । अधुना नक्सलवादस्य समाप्तेः सति तेषां एषः 'करो' दातव्यो न भविष्यति ।'
दंतेवाड़ा, 18 अक्टूबरमासः (हि.स.)। छत्तीसगढस्य अबूझमाडक्षेत्रे दशकद्वयानन्तरं दीपावली आतिशबाजीद्वारा आचर्यते। एतावता नक्सलीजनाः अबूझमाडप्रदेशे विस्फोटनिषेधं कृतवन्तः आसन् । ते सूचनां प्रसारयितुं विस्फोटकानाम् उपयोगं कुर्वन्ति स्म ।
शुक्रवासरे जगदलपुरे मादविभागस्य सर्वेषां नक्सलीजनानाम् आत्मसमर्पणानन्तरं गोडसा, निराम, पालेवाय, कौशलनार, पिडियाकोट्, फुर्नार, मङ्गनार इत्यादिषु ग्रामेषु विस्फोटकनिषेधः निरर्थकः अभवत्। क्षेत्रात् नक्सलवादस्य पूर्णतया उन्मूलनं कृत्वा ग्रामजनाः दशकद्वयेन प्रथमवारं विस्फोटकभिः दिवाली-उत्सवस्य सज्जतां कुर्वन्ति। नक्सली-निवृत्तेः अनन्तरं ग्रामिणः अवदन् यत् इदानीं स्वग्रामेषु विद्युत्, मार्गाः, अन्यसुविधाः च प्राप्यन्ते इति । पूर्वं तेषां प्रत्येकं अल्पं वस्तु नक्सलीभ्यः दानं दातव्यम् आसीत्, परन्तु तदपि इदानीं समाप्तं भविष्यति। २० किलोमीटर् दूरतः पीडीएस-राशनम् आनेतव्यम् आसीत्, तदपि नक्सलीभिः भागं कर्तव्यम् आसीत् । तेण्डुपत्रेषु मनरेगावेतनेषु च तेषां भागः निर्धारितः आसीत् । तेषां कृते द्विचक्रिकायाः, ट्रैक्टरस्य च वार्षिकशुल्कम् अपि गृह्यते स्म । इदानीं एतत् स्थगितम् भविष्यति।
उल्लेखनीयं यत् सलवा जुदुम-काले अबूझमाड-नगरात् प्रायः २०० परिवाराः कासोली-उद्धारशिबिरेषु विस्थापिताः अभवन् । तत्र निवसन्तः परिवाराः विगतदशकद्वयं यावत् नक्सलवादस्य अन्त्यं प्रतीक्षन्ते स्म । अधुना एतस्य महत्त्वपूर्णस्य समर्पणस्य अनन्तरं राहतशिबिरेषु निवसन्तः स्वदेशं प्रति प्रत्यागत्य प्रसन्नाः भवन्ति । गतवर्षे सुकमामण्डले जगरगुण्ड-उद्धारशिबिरेषु निवसन्तः परिवाराः कण्टकतारैः परितः स्वग्रामं प्रत्यागतवन्तः। अनेन कासोली-राहतशिबिरेषु निवसतां अपि पुनरागमनस्य आशा वर्धिता अस्ति । २००५ तमे वर्षात् अत्र बहवः परिवाराः निवसन्ति ।
शुक्रवासरे जगदलपुरे २१० नक्सलजनानाम् आत्मसमर्पणस्य समये स्थानीयपत्रकाराः ग्रामजनैः सह चर्चां कृतवन्तः यत् नक्सलीनां भयम् अद्यापि वर्तते। अद्यापि ग्रामजना: एतस्य विषये मुक्ततया वक्तुं संकोचम् अनुभवन्ति। तेषां मतं यत् सलवा जुदुम-काले बहूनां ग्रामजनानां नरसंहारं ते न विस्मरितवन्तः। अतः ग्रामजनानां सुरक्षार्थं वयं ग्रामजनानां समीपे ये सूचनाः आसन्, तेषां परिवर्तितानां नामानां उल्लेखं कृत्वा स्थापयामः। अबुझमाडस्य पिडियाकोट् ग्रामस्य बुतकिरामः अवदत् यत् एतस्याः विषये सूचना प्राप्ता अस्ति, अधुना सः स्वग्रामं प्रति आगन्तुं शक्नोति। अबुझमाडस्य निरामग्रामस्य मङ्गली इत्यनेन उक्तं यत् एषः ग्रामः कृषिभूमिभिः परिपूर्णः अस्ति। ग्रामात् निर्गत्य नक्सलीजनाः स्वसहचरानाम् मध्ये स्वक्षेत्राणि विभजन्ति स्म; इदानीं ते स्वभूमिं पुनः प्राप्नुयुः। अबुझमाडस्य जगन मण्डवी कथयति यत् तस्य ५ एकर् भूमिः अस्ति, सः आगामि एकमासस्य स्थितिं अवलोक्य एव पुनः गमनस्य निर्णयं करिष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani