भारत निर्मितया पेट्रोलियमनलिकाशया नेपालाय प्रतिवर्षं 600 कोटिरुप्यकमिता अवशिष्टता
काठमांडूः, 18 अक्टूबरमासः (हि.स.)।भारतदेशेन निर्मितया नेपालस्थितया पेट्रोलियम-नलिकया नेपालराज्यं प्रति वर्षं प्रायः षट्‌शत-कोटि (६०० कोटि) रूप्यकाणां परिमाणेन लाभं प्राप्नोति। एषा बचतिः तस्याः नलिकायाः माध्यमेन ऐंधन-परिवहने सम्भवति, यतः मार्ग-परिवह
मोतिहारी अमलेखगंज पेट्रोलियम पाइपलाइन


काठमांडूः, 18 अक्टूबरमासः (हि.स.)।भारतदेशेन निर्मितया नेपालस्थितया पेट्रोलियम-नलिकया नेपालराज्यं प्रति वर्षं प्रायः षट्‌शत-कोटि (६०० कोटि) रूप्यकाणां परिमाणेन लाभं प्राप्नोति। एषा बचतिः तस्याः नलिकायाः माध्यमेन ऐंधन-परिवहने सम्भवति, यतः मार्ग-परिवहनस्य व्ययः लघुताम् आगतः।

नेपाल-आयल-निगमस्य (NOC) अधिकृताः पत्रकारान् प्रति उक्तवन्तः यत् — “भारत-नेपाल-सीमा-पार-पेट्रोलियम-नलिका षट्‌वर्षाणि यावत् सम्यक्‌ सञ्चालिताभूत्, तेन देशस्य इंधन-आवश्यकतानां महत्त्वपूर्णः अंशः सम्पूर्णः जातः। एतेषु षट्सु वर्षेषु प्रतिवर्षं नेपालं षट्‌शत-कोटि रूप्यकाणां परिमाणेन व्यय-लाभं प्राप्नोति।

अमलेखगञ्जे स्थितं NOC-क्षेत्रीय-कायालयं सूचयति यत् — उद्घाटनानन्तरं भारतस्य मोतिहारी इत्यस्मात् नेपालस्य अमलेखगञ्ज पर्यन्तं ६९.२ किलोमीटर-दीर्घायाः नलिकायाः माध्यमेन ६३४.९२ मिलियन-लीटर इंधन-सामग्री परिवाहितम्।

क्षेत्रीय-प्रमुखः प्रलयंकरः आचार्यः उक्तवान् — “एषु मध्ये ६१४.३५ मिलियन-लीटरं डीजल्, २०.१५ मिलियन-लीटरं पेट्रोल्, ०.४१ मिलियन-लीटरं केरॉसिन् आसीत्।

एषा नलिका मोतिहारीतः अमलेखगञ्जं प्रति पेट्रोल्, डीजल्, मिट्टिका-तेलञ्च आयातयति। एतस्य परियोजनायाः उद्घाटनं तदानीन्तन-प्रधानमन्त्रिणा के.पी.शर्मा ओली च भारतस्य नरेन्द्र-मोदी-प्रधानमन्त्रिणा च संयुक्तरूपेण १० सितम्बर् २०१९ तमे दिने कृतम्। तस्मिन्नेव दिने नलिकया डीजलस्य आयातः आरब्धः, ततः १० अक्टूबर् २०२४ तमे दिने पेट्रोलस्य, ५ दिसंबर् २०२४ तमे दिने च केरॉसिनस्य आयातः प्रारब्धः।

एषा नलिका नेपालस्य पेट्रोलियम-आवश्यकतानां सप्ततिशतांशं (७०%) पूरयितुं समर्था अस्ति। अमलेखगञ्जतः काठमाण्डू, विराटनगर, भैरहवा, थान्कोट्, पोखरा, बीरगञ्ज, जनकपुर इत्यादिषु डिपो-केन्द्रेषु इंधनं वितर्यते।

आचार्यः उक्तवान् यद्“नेपालस्य पेट्रोलियम-उपभोगस्य प्रायः सप्ततिशतांशः अमलेखगञ्जे एव संप्रेष्यते। नलिका प्रति दिनं ६,००० किलोलीटरं इंधनं परिवहति, किन्तु सम्पूर्ण-क्षमतया कार्यं कर्तुं अद्यापि आवश्यकं न जातम्।”

परियोजनायाः प्रथम-चरणे मोतिहारी-अमलेखगञ्ज-पर्यन्तं नलिका स्थापिता आसीत्। द्वितीय-चरणे अमलेखगञ्जे भण्डारण-क्षमतायाः विस्तारः, स्वचालन-प्रणाली च स्थापिताः।

इंधनस्य गुणवत्तां रक्षितुं ट्रांसमिक्स्-टैंक-द्वयं च अग्निनियन्त्रण-प्रणाली च सहितानि पेट्रोल्, डीजल्, मिट्टिका-तेलस्य च चत्वारः ऊर्ध्व-भण्डार-टैंकाः निर्मिताः।

अद्य अमलेखगञ्ज-डिपो नेपालदेशस्य सर्वाति-विशालः, आधुनिकश्च अस्ति, यस्य संयुक्त-भण्डारण-क्षमता ९४,००० किलोलीटरं — तत्र १७,५०० किलोलीटरं पेट्रोल्, २७,५०० किलोलीटरं डीजल्, २,२०० किलोलीटरं केरॉसिन च अस्ति।

एषः डिपो ६७,७२४ वर्ग-मीटर-प्रदेशे प्रसारितः, मूलतः १९७३–७४ तमे वर्षे भारत-सरकारायाः सहयोगेन निर्मितः आसीत्, १९७६–७७ तमे वर्षे परिचालनं प्राप्तवान्।

सर्वकारोऽअपि निश्चिता अस्ति यत् सप्तसु प्रान्तेषु त्रैमासिक-आवश्यकतानुसारं भण्डारण-क्षमतायाः विस्तारः भविष्यति, यस्मिन् NOC विभिन्न-विस्तार-परियोजनाः कार्ययति।

आचार्यः अवदत् — “नलिका-परिवहनस्य आरम्भेन मार्ग-परिवहनस्य सर्वा बाधाः नष्टाः, टङ्कर्-दुर्घटनाः, ईंधन-चौर्यं, मिलावटं, पर्यावरणीयहानिश्च न्यूनाः जाताः।

अस्य नलिका-परिवहनस्य फलतः प्रतिवर्षं ६०० कोटि रूप्यकाणां व्ययः न्यूनः जातः, उपभोक्तृभ्यः इंधन-मूल्यं च ह्रासं प्राप्तम्।

एतस्मिन् मध्ये सर्वकारः ग्रीनफील्ड-टर्मिनल्-सहितं सिलीगुड़ी–चारअली तथा अमलेखगञ्ज–लोथर नलिका-परियोजनाः राष्ट्रीय-प्राथमिकता-सूच्यां स्थापयामास।

एषा नलिका प्रति घण्टां २७३ किलोलीटरं ईंधनं परिवहिष्यति, यस्य वार्षिक-क्षमता २० मिलियन-टन भविष्यति।

एवं भारत-नेपाल-मैत्र्याः नलिका-परियोजना केवलं आर्थिक-लाभस्य साधनं न, अपि तु ऊर्जा-सुरक्षायाः, पर्यावरण-रक्षणस्य च उत्कृष्टं उदाहरणं भवति।

---------------

हिन्दुस्थान समाचार