अक्टूबरमासस्य २६ दिनाङ्के प्रख्यातः बालिवुड्-गायकस्य सोनू निगमस्य स्वरः उपत्यकायां प्रतिध्वनितुं शक्नोति
श्रीनगरम्, १८ अक्टूबरमासः (हि.स.)। पहलगाम-आक्रमणस्य मासानां अनन्तरं श्रीनगरं संगीत-विलासस्य साक्षिणः भवितुम् अर्हति, यत्र प्रसिद्धः बालिवुड्-पार्श्व-गायकः सोनू निगमः डल-सरोवरस्य तटे मञ्चे प्रदर्शनं करिष्यति। पौराणिकगायकस्य मोहम्मद रफी इत्यस्य भावु
अक्टूबरमासस्य २६ दिनाङ्के प्रख्यातः बालिवुड्-गायकस्य सोनू निगमस्य स्वरः उपत्यकायां प्रतिध्वनितुं शक्नोति


श्रीनगरम्, १८ अक्टूबरमासः (हि.स.)। पहलगाम-आक्रमणस्य मासानां अनन्तरं श्रीनगरं संगीत-विलासस्य साक्षिणः भवितुम् अर्हति, यत्र प्रसिद्धः बालिवुड्-पार्श्व-गायकः सोनू निगमः डल-सरोवरस्य तटे मञ्चे प्रदर्शनं करिष्यति।

पौराणिकगायकस्य मोहम्मद रफी इत्यस्य भावुकं श्रद्धांजलिरूपेण एतत् संगीतसङ्गीतं श्रीनगरनगरस्य एसके अन्तताराष्ट्रीयसम्मेलनकेन्द्रे अक्टूबर् २६ दिनाङ्के रविवासरे भविष्यति। द्विहोरायाः अयं कार्यक्रमः अविस्मरणीयस्य अनुभवस्य प्रतिज्ञां करोति, यत्र सोनु निगमस्य स्वरः उपत्यकायां प्रतिध्वनितुं शक्नोति, रफी साहबस्य कालातीतध्वनिनां आधुनिकशक्त्या सह मिश्रणं करिष्यति।

सङ्गीतं सर्वेषां युगानां कृते उद्घाटितम् अस्ति, चिटीका च आधिकारिकजिल्लाघटनानां जालपुटे उपलभ्यते । उपस्थिताः टिकटं अधिकसूचनार्थं च एसकेआईसीसी स्थलं गन्तुं शक्नुवन्ति।

श्रीनगरवासिनां मध्ये पूर्वमेव उत्साहः वर्धते। एकः स्थानीयः सङ्गीतप्रेमी अवदत् यत् अन्ततः कश्मीरे एतादृशः भव्यः सङ्गीतः आयोजितः अस्ति इति आश्चर्यम्। सः अपि अवदत् यत् सोनू निगमस्य मोहम्मद रफी इत्यस्मै श्रद्धांजलिः ऐतिहासिकः भविष्यति।

अन्यः निवासी जुबैरः अवदत् यत् सः रफी साहबस्य वचनं श्रुत्वा वृद्धः अभवत् तथा च दलसरोवरस्य पृष्ठभूमितः सोनु निगमस्य गीतानां साक्षात् प्रदर्शनं श्रुत्वा स्वप्नः एव अभवत्।

इदानीं सङ्गीतप्रेमिणः विषादस्य भव्यतायाः च क्षणानाम् अपेक्षां कर्तुं शक्नुवन्ति यतः एतत् ऐतिहासिकं साक्षात्-प्रदर्शनं कश्मीरं भारतस्य मुख्यधारा-सङ्गीत-दृश्येन सह पुनः संयोजयति |.

हिन्दुस्थान समाचार / अंशु गुप्ता