दृष्टिस्वास्थ्यं नि:शुल्कं — “Only the Best” इति एएसजी नेत्रचिकित्सालयस्य दीपावल्या समं प्रारम्भः
बीकानेरम्, 18 अक्टूबरमासः (हि.स.)। जगति तृतीयः अत्याधुनिक-तन्त्रज्ञानयुक्तः तथा विशेष-नेत्रविशेषज्ञसम्पन्नः भारतस्य द्वितीयः महत्तमः सुपरस्पेशालिटी नेत्रचिकित्सालय-शृङ्खला — एएसजी नेत्रचिकित्सालयः — दीपावल्याः अवसरं प्रति एकां विशिष्टां पहलां कृतव
दृष्टि स्वास्थ्य में नि:शुल्क ओनली द बेस्ट : एएसजी आई हॉस्पिटल की दीवाली पर पहल


बीकानेरम्, 18 अक्टूबरमासः (हि.स.)।

जगति तृतीयः अत्याधुनिक-तन्त्रज्ञानयुक्तः तथा विशेष-नेत्रविशेषज्ञसम्पन्नः भारतस्य द्वितीयः महत्तमः सुपरस्पेशालिटी नेत्रचिकित्सालय-शृङ्खला — एएसजी नेत्रचिकित्सालयः — दीपावल्याः अवसरं प्रति एकां विशिष्टां पहलां कृतवान् अस्ति।

अस्याः पहलकायाः अन्तर्गतं पञ्चदशवर्षात् अल्पवयस्केषु बालकेषु पटाखैः सम्बन्धितेषु नेत्र-आघातेषु नि:शुल्कं परामर्शं च शल्यक्रियां च प्रदास्यति।

विशेषज्ञ-नेत्रचिकित्सकः डा. पङ्कजः ढाकाः संवाद-सम्मेलने अस्य विषये जानकारीम् अदात्। तस्मिन् अवसरि डा. अंशुमानः गहलोतः, डा. अभिजीतः बेनीवालः, डा. गार्गी शर्मा च उपस्थिताः आसन्।

ते अभ्यर्थितवन्तः यत् “दृष्टिस्वास्थ्ये Only the Best इति प्रतिबद्धतां प्रति समर्पितभावेन” एएसजी नेत्रचिकित्सालयेन एषा अनोखा पहलः आरब्धा अस्ति।

२४ अक्टूबरपर्यन्तं रानीबाजारस्थिते एएसजी नेत्रचिकित्सालयकेंद्रे पटाखैः सम्बन्धितेषु नेत्र-आघातेषु नि:शुल्कं परामर्शः च शल्यक्रिया च भविष्यति।

यदि परामर्शकाले शल्यक्रियायाः आवश्यकता भवेत् तर्हि रुग्णाः केवलं फार्मेसी, एनेस्थीसिया, ऑप्टिकल सेवासु एव व्ययम् वहिष्यन्ति, उपचारः तु सुलभः उच्चगुणवत्तायुक्तश्च भविष्यति।

डा. ढाकेन कथितम् — २०२३ तमे वर्षे राष्ट्रियदत्तांशानुसारं भारतदेशे विस्फ़ोटैः सम्बन्धितेषु नेत्र-आघात-मामलेषु द्विसहस्राधिकाः प्रकरणानि अभवन्, यत्र ६० प्रतिशतं पञ्चदशवर्षात् अल्पवयस्केषु बालकेषु दृश्यन्ते, तथा च दशांशः स्थायी-दृष्टिहानिं प्राप्तवान्।

एते दत्तांशाः दुर्बलवर्गस्य रक्षणाय, सुरक्षितोत्सवस्य च सुनिश्चित्यै, निवारक-उपायानां तात्कालिक-आवश्यकतां सूचयन्ति।

अध्ययनानुसारं उत्सवकालपर्यन्तं आपत्कालीन-नेत्र-आघातानां २० प्रतिशतं पटाखैः कारणीकृतम् अस्ति, यत्र १५ वर्षात् अल्पवयस्काः ३० प्रतिशत-मामलेषु दायित्वं वहन्ति, पुरुषाश्च ८५ प्रतिशतं प्रभावितजनानां समूहं निर्माति।

डा. अंशुमानः गहलोतः उक्तवान् — “पटाखैः सम्बन्धित-नेत्र-आघातात् रक्षणार्थं सर्वदा सुरक्षा-चश्मा वा गॉगल्स इत्यादीनि नेत्ररक्षणोपकरणानि धारयेत्। चिङ्कारि-कण-धूल-कैमिकलादिभ्यः नेत्ररक्षा अनिवार्या। पटाखान् जलयन् कमपि ५.६ मीटर सुरक्षित-दूरीं रक्षेत्, ज्वलनशीलवस्तुभ्यः भीडात् च दूरस्थेषु विस्तीर्णेषु क्षेत्रेषु एव तान् प्रदीपयेत्।”

---------------

हिन्दुस्थान समाचार