Enter your Email Address to subscribe to our newsletters
बेंगलुरुनगरम्, 18 अक्टूबरमासः (हि.स.)। कर्नाटकस्य ग्रामीणविकासपञ्चायतराजविभागस्य आयुक्तेन पंचायतविकासपदाधिकारिणं प्रवीणकुमारकेपीं राष्ट्रियस्वयंसेवकसंघस्य मार्चयात्रायां भागं गृहीतवान् इति कारणेन स्वकर्तव्यतः निलम्बनस्य आदेशः निर्गतः।
कर्नाटकस्य रायचूरजनपदस्य सिरवारा उपमण्डलस्य पीडीओ प्रवीणकुमारस्य निलम्बनं कृतम् अस्ति। सः 12 अक्टूबर, 2025 दिनाङ्के लिंगसुगुर-नगरे आरएसएस-शताब्दी-उत्सवस्य अवसरे आयोजिते मार्च-यात्रायां (पथ-संचलन) भागं गृहीतवान् ।ग्रामीण-विकास-पञ्चायत्-राज-विभागस्य आदेशे उक्तं यत् —प्रवीणः कुमारः के.पी. राष्ट्रीय-स्वयंसेवक-सङ्घस्य गणवेषं परिधाय हस्ते दण्डं धृत्वा पथ-सञ्चलने सहभागी जातः।
रायचूरजनपदस्य मुख्यकार्यकारी अधिकारी अपि प्रवीणकुमारस्य निलम्बनस्य पुष्टिं कृतवान् अस्ति। सः उक्तवान् यत् — राष्ट्रीय-स्वयंसेवक-सङ्घस्य गणवेषं धारयित्वा हस्ते दण्डं गृह्य पथ-सञ्चलने पी.डी.ओ. भागं गृहीतम्, अतः तस्य विरुद्धं निलम्बनक्रिया कृताभूत्।
विभागेन निर्गते आदेशे उक्तं यत् प्रवीणकुमारः कर्नाटकनागरिकसेवा (आचरण) नियमस्य २०२१ नियमस्य ३ उल्लङ्घनं कृतवान् ज्ञातम्, यस्मिन् उक्तं यत् प्रत्येकं सर्वकारीकर्मचारिणः सर्वदा पूर्णतया नैतिकः, स्वकर्तव्येषु समर्पितः च भवितुमर्हति। सः सर्वकारीयकर्मचारिणः अनुचितं किमपि कार्यं न कुर्यात्। परन्तु प्रवीणकुमारस्य प्रकरणे सः नियमानाम् उल्लङ्घनं कृतवान् इति ज्ञातम्, येषु प्रत्येकं सर्वकारीयकर्मचारिणः उच्चनैतिकमानकानां पालनम्, राजनैतिकरूपेण तटस्थः भवितुं, तस्य कर्तव्यनिर्वहणं प्रभावितं कर्तुं शक्नुवन्तः कस्यचित् व्यक्तिना वा संस्थायाः वा प्रस्तावितेन आर्थिकेन अन्येन वा प्रोत्साहनेन प्रभावितः न भवेत्
ग्रामीणविकासपञ्चायतराज-विभागस्य आयुक्तः उक्तवान् यत् — एतेन सम्बन्धेन प्रवीणकुमारस्य विरुद्धं अनुशासनात्मकं कार्यम् अनुशंसितम्। तस्य विरुद्धं आरोपाणां विभागीय-निरीक्षणम् आरक्षितां कृत्वा तं सेवायाः निलम्बनाय निर्णयः स्वीकृतः।
हिन्दुस्थान समाचार / Dheeraj Maithani