Enter your Email Address to subscribe to our newsletters
काठमांडूः, 18 अक्टूबरमासः (हि.स.)।नेपालस्य राष्ट्रपति रामचन्द्रः पौडेलः शासनस्य सुरक्षासंस्थायाश्च प्रमुखान् आदिशत् यत् ते राजनैतिकदलेषु जनसामान्येषु च एतत् विश्वासं जनयन्तु — “निर्भयवातावरणे स्वतन्त्रं निष्पक्षं च निर्वाचनं भविष्यति।”
शनिवासरे राष्ट्रपति-भवनस्थे शीतल-निवासे अन्तरिम-सरकारायाः प्रधानमन्त्रिणी सुशीला कार्की तस्याः मन्त्रिणश्च उपस्थिताः सन् आयोजितायां सभायाम्, सर्वासु चतुर्षु सुरक्षा-संस्थासु प्रमुखान् प्रति एते निर्देशाः दत्ताः।
राष्ट्रपतिः पौडेलस्य प्रेस-उपदेशकः किरणः पोखरेलः उक्तवान् —
“राष्ट्रपतिः सुरक्षासंस्थाभ्यः आदेशं दत्तवान् यत् ते शान्तिं सुरक्षा च स्थापयन्तु, निर्भयवातावरणे च निर्वाचनं निर्विघ्नं सम्पादयन्तु।”
एतस्मिन्नवसरे प्रधानमन्त्रिणी कार्की उक्तवती —
“सरकारः स्वतन्त्रे निष्पक्षे निर्भये च वातावरणे निर्वाचनं कर्तुं सर्वं यत्नं करिष्यति। सुरक्षा-बलेभ्यः सर्वे आवश्यक-साधन-सामग्री च प्रदानं भविष्यति।”
सुरक्षा-संस्थाप्रमुखाः अपि उक्तवन्तः शान्तिं सुरक्षा च रक्षितुं वयं किञ्चित् अपि प्रयत्नं न वर्जयिष्यामः। निर्भयवातावरणे निर्वाचनस्य सम्यक् समापनं करिष्यामः।”
ते स्मारितवन्तः यद्“अतीतेऽपि अत्यधिकगम्भीरे कठिनच परिस्थितौ अपि नेपालस्य सुरक्षा-बलैः निर्विघ्नं शान्तिपूर्णं च निर्वाचनं सम्पन्नं जातम्।”
अस्याः सभायाः सहभागिनः आसन्नेपाली-सेनायाः प्रधान-सेनापतिः जनरल् अशोक-राजः सिग्देलः,
नेपाल-पुलिसस्य महानिरीक्षकः कुबेरचन्द्रः खापुङः,सशस्त्र-प्रहरी-बलस्य महानिरीक्षकः राजू आर्यालः,राष्ट्रिय-अनुसन्धान-विभागस्य निदेशकः टेकेंद्रः कार्की च। एवं राष्ट्रपति-निर्देशेन नेपालराज्ये शान्तिपूर्णं भयशून्यं च निर्वाचनपर्यावरणं स्थापयितुं सर्वे सुरक्षा-संस्थानि सज्जानि अभवन्।
-----------
हिन्दुस्थान समाचार