पाकिस्तानस्य एक-एक इंचमिता भूमिः ब्रह्मोसस्य लक्ष्ये : राजनाथ सिंहः
-ब्रह्मोसप्रक्षेपास्त्रस्य प्रथमपुंजाय दर्शितो हरितध्वजः लखनऊ, 18 अक्टूबरमासः (हि.स.)।केंद्रीय-रक्षा-मन्त्री श्री राजनाथः सिंहः च उत्तर प्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथः शनिवासरे लखनऊस्थिते ब्रह्मोस् एयरोस्पेस् इकाईमध्ये उत्पादितानां ब्र
रक्षामंत्री राजनाथ सिंह  संबोधित करते हुए


-ब्रह्मोसप्रक्षेपास्त्रस्य प्रथमपुंजाय दर्शितो हरितध्वजः

लखनऊ, 18 अक्टूबरमासः (हि.स.)।केंद्रीय-रक्षा-मन्त्री श्री राजनाथः सिंहः च उत्तर प्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथः शनिवासरे लखनऊस्थिते ब्रह्मोस् एयरोस्पेस् इकाईमध्ये उत्पादितानां ब्रह्मोस् मिसाइलानां प्रथमपुंजाय हरितध्वजं प्रदर्शितवन्तौ।अस्मिन अवसरि, रक्षा-मन्त्री राजनाथः सिंहः पाकिस्तानस्य प्रति चेतावनी प्रदत्तवान् यत् “ऑपरेशन् सिंदूर्” पाकिस्तानाय एकः ट्रेलर इव आसीत्। पाकिस्तानस्य प्रत्येकः इञ्च भूमिः ब्रह्मोस्-उपस्थिते अन्तर्भूतः। अधुना ब्रह्मोसात् शत्रुः मोचयितुं न शक्ष्यति।

रक्षा-मन्त्री समारोहे भाषतेषु उक्तवान् यत् अद्य दिनं उत्तर प्रदेशजनानां कृते विशेषः। उत्तर प्रदेशस्य लखनऊ च विकासं दृष्ट्वा आनन्दः भवति, किन्तु अद्य एषा भूमि डिफेन्स्-क्षेत्रे महतीं उपलब्धिं प्राप्तवती, तदा आनन्दसहितं गौरवभावः स्वाभाविकं मम हृदयम् अधिष्ठितः। लखनऊ डिफेन्स्-मैन्युफैक्चरिंगे महत्त्वपूर्णं योगदानं कुर्वति।

रक्षा-मन्त्री उक्तवान् यत् भारतः स्वप्नं विश्वासे परिवर्तयितुं सामर्थ्यम् धारयति। एषा विश्वासः एव अस्मभ्यं ऑपरेशन् सिंदूरे बलं प्रदत्तवान्। ते अपि उक्तवन्तः यत् विजयः अस्माकं आदत इव जातः। अस्मिन् आदते अधिकं बलं योजयितुं आवश्यकम्। ऑपरेशन् सिंदूरे ब्रह्मोसप्रक्षेपास्त्रस्य बलं जगति दृष्टम्।

प्रतिवर्षं लघु-समीकरणेन १०० मिसाइल्-प्रणाली लखनऊ यूनिटात् उत्पाद्यन्ते। ब्रह्मोस् जलसेना, थलसेना च वायुसेनायाः मेरूदण्ड इव जातः।

राजनाथः सिंहः उक्तवान् यत् लखनऊ केवलं संसदीय-क्षेत्रम् एव न, किन्तु मम हृदयस्य अपि भागम् अस्ति। लखनऊ केवलं तहजीब् नगरम् एव न, किन्तु प्राविधिक-नगरम् अपि जातम्। अधुना एषः उद्योग-नगर इव जातः। अत्रात् निर्गच्छन्तः प्रत्येकः पदः ब्रह्मोस् विश्वसनीयतां सह लखनऊ विश्वसनीयतां अपि वर्धयति। एषः प्रकल्पः भारतस्य वृद्धमानस्य आत्मविश्वासस्य च प्रतीकः अस्ति।

ते पूर्वं उत्तर प्रदेशे गुण्डाराजः आसीत्। अधुना उत्तर प्रदेशः कस्यापि चुनौती कृते सज्जः। आन्तरिक-सुरक्षा बाह्य-सुरक्षा च उत्तर प्रदेशः सर्वाणि चुनौती स्वीक्रियातुम् सज्जः।

मुख्यमंत्री योगी आदित्यनाथः उक्तवन्तः यत् ब्रह्मोस् राष्ट्रस्य रक्षणे समर्थः। ब्रह्मोसस्य बलेन समस्तजगति परिचितम्। ब्रह्मोस्-मिसाइलात् शत्रुः मोचयितुं दुर्मुखम्।

अस्मिन अवसरे उपमुख्यमंत्री ब्रजेशः पाठकः, पूर्व-उपमुख्यमंत्री डॉ. दिनेशः शर्मा, महापौरः सुषमा खर्कवाल्, राज्यसभा-संविद् बृजलालः, महानगर-अध्यक्षः भाजपा आनंदः द्विवेदी च उपस्थिताः।

-----------------------

हिन्दुस्थान समाचार