राजनाथ सिंहः मुख्यमंत्रिणो योगिनो दूरदर्शितं विकासशीलं नेतृत्वं प्रशंसितम्
उत्तरप्रदेशेन दर्शितं यत् सः देशस्य ग्रोथसंयंत्रं निर्मातुम् अग्रसरः रक्षा मंत्री लखनऊ, 18 अक्टूबरमासः (हि.स.)।रक्षामन्त्रिणा राजनाथसिंहेन लखनऊनगरे शनिवासरे ब्रह्मोसप्रक्षेपास्रस्य क्षेपणास्त्रसमूहस्य प्रथमखण्डस्य ध्वजाविष्कारसमारोहे पीटीसी उ
ब्रह्मोस मिसाइलों का फ्लैग ऑफ  करते रक्षामंत्री राजनाथ सिंह व मुख्यमंत्री योगी आदित्यनाथ


उत्तरप्रदेशेन दर्शितं यत् सः देशस्य ग्रोथसंयंत्रं निर्मातुम् अग्रसरः रक्षा मंत्री

लखनऊ, 18 अक्टूबरमासः (हि.स.)।रक्षामन्त्रिणा राजनाथसिंहेन लखनऊनगरे शनिवासरे ब्रह्मोसप्रक्षेपास्रस्य क्षेपणास्त्रसमूहस्य प्रथमखण्डस्य ध्वजाविष्कारसमारोहे पीटीसी उद्योगस्य च निरीक्षणे अवसरं प्राप्ते उत्तरप्रदेशमुख्यमन्त्रिणः श्रीयोगी आदित्यनाथस्य मुक्तकण्ठेन प्रशंसा कृता। स्वभाषणे सः अवदत् यत् योगी आदित्यनाथस्य दूरदर्शिनो नेतृत्वेन विकासपरकनीतिभिश्च प्रदेशस्य कीर्तिः निवेशे, सुरक्षायां, रोजगारक्षेत्रे च नूतनानि शिखराणि प्राप्तवती। विशेषतया प्रदेशस्य “कानून-सुव्यवस्था” इत्यस्य क्षेत्रे जातं महत्त्वपूर्णपरिवर्तनं निर्दिश्य तत् योगी आदित्यनाथस्य महतीं साधनां प्रति गणितवान्।

योगीनेतृत्वे पुनः प्राप्तः विश्वासःब्रह्मोस् क्षेपणास्त्राणां ध्वजाविष्कारसमारोहे रक्षामन्त्री अवदत् यत् “उत्तरप्रदेशस्य यशस्विनः मुख्यमन्त्रिणः योगी आदित्यनाथस्य विशेषं कृतज्ञतां व्यक्तुमिच्छामि, येन अस्य परियोजनायाः निमित्तं सर्वप्रकारसहाय्यं समर्थनं च प्रदत्तम्।”सः अवदत्— “यदा कदाचित् उत्तरप्रदेशस्य ख्यातिः दुराचारिणां राज्यमिति, दुरुन्नतकानूनव्यवस्थया च प्रसिद्धा आसीत्। जनाः भयवशात् जीवितवन्तः आसन्, निवेशकाः अपि अत्र आगन्तुं भीताः आसन्। किन्तु अद्य योगी आदित्यनाथस्य दृढनेतृत्वेन सा स्थिति: परिवर्तिता। तेन नीतिनिर्णयैः प्रदेशे पुनः विश्वासः स्थापितः।”राजनाथसिंहेन ब्रह्मोस् प्रतिष्ठानस्य स्थापने मुख्यमन्त्रिणः योगदानं अपि प्रशस्तम्— “एषा ब्रह्मोस् न केवलं अस्माकं सशस्त्रसेनायाः सामर्थ्यस्य प्रतीकः, अपि तु अस्यां प्रतिष्ठायाम् उत्तरप्रदेशस्य सज्जतां च प्रदर्शयति।”अद्य उत्तरप्रदेशः न तादृशः यथा पूर्वम्पीटीसी उद्योगस्य निरीक्षणे तथा टाइटेनियम-सुपरएलॉय संयन्त्रस्य उद्घाटने सः अवदत्— “अष्टादश-विंशतिवर्षपूर्वं इदं चिन्तयितुमपि कठिनं यत् उत्तरप्रदेशः औद्योगिकपरिवर्तनस्य अग्रणी भविष्यति। योगीजीना सर्वसुविधायाः निर्माणं, अनुकूलं वातावरणं च सृजितं—तस्मात् अहं तेषां प्रशंसां कर्तुं इच्छामि।”मुख्यमन्त्रिणः उद्योगमित्रनीतिः राज्ये कानूनव्यवस्थां दृढीकृतवती, निवेशकानां विश्वासं पुनः प्रतिपादितवती च। “अद्य यदि कश्चन पृच्छति यत् केषां राज्येषु श्रेष्ठा कानूनव्यवस्था अस्ति, सर्वे प्रथमं उत्तरप्रदेशस्य नाम उच्चरन्ति।”मुख्यमन्त्रिणि विकासाय नवीना दृष्टिःरक्षामन्त्री अवदत् यत् “मुख्यमन्त्रिणः योगी आदित्यनाथस्य अन्तरङ्गे विकासाय नूतना दृष्टिः अस्ति, तत्र च यत् उत्कण्ठा तृष्णा च अपेक्ष्यते सा अपि दृश्यते। आज देशविदेशेभ्यः निवेशकाः आगत्य अत्र निर्माणशाला, आईटी-केंद्राणि, अनुसन्धानसंस्थानानि च स्थापयन्ति। लखनौ, कानपुर, नोएडा, गोरखपुर, वाराणसी—एतेषु सर्वेषु नगरेषु नवीना विकासकथा लिख्यते।”राजनाथसिंहेन उक्तम्— “ग्लोबल-इन्वेस्टर्स्-समिट् तथा निवेशमय वातावरणं योगीजीस्य नेतृत्वफलमेव। यदा समिट् अभवत् तदा निवेशकानां उत्साहः स्वयमेव प्रमाणम् आसीत् यत् उत्तरप्रदेशः राष्ट्रस्य विकासइंजनं भूत्वा प्रतिष्ठास्यते। अतः एव पीटीसी उद्योगः अपि लखनौपुर्यां स्वप्रकल्पं स्थापयितुं चितवान्।”

हिन्दुस्थान समाचार