Enter your Email Address to subscribe to our newsletters
-आरएसएस विचारपरिवारे शोकतरङ्गः प्रसृतः
सीतापुरम्, 17 अक्टूबरमासः (हि.स.)। लोकतन्त्रसेनानी, समाजसेवी, च सीतापुरसंघविचारपरिवारस्य वरिष्ठः कार्यकर्ता श्री बाबूलाल अग्रवालः शुक्रवाररात्रौ दिवंगतः अभवत्। षष्ट्यधिकाशीतिवर्षीयः अग्रवालः गतदिनेषु किञ्चित्कालात् रोगग्रस्तः आसीत्। लखनऊनगरस्थे मैक्स चिकित्सालये तस्य उपचारः प्रचलितः आसीत्, किन्तु शुक्रवारसायं सः स्वगृहे सीतापुरे शरीरं त्यक्तवान्।
श्री अग्रवालः भारतीयजनसंघे, राष्ट्रीयस्वयंसेवकसङ्घे, विश्वहिन्दुपरिषदि, भारतीयजनतापक्षे च विविधेषु दायित्वस्थानेषु संस्थानां प्रति महत्वपूर्णं योगदानं दत्तवन्तः। तस्य निधनं सीतापुरसंघविचारपरिवारस्य कृते महान् शोककारणम् अभवत्।
आपत्कालवर्षे 1975 तस्मिन् अग्रवालमहाशयः लोकतन्त्रसंरक्षणार्थं कारागारं प्रति गतः, तत्र यातनाः अपि सहनं कृतवान्। तेन “लोकतन्त्रसेनानी” इत्युपाधिः प्राप्ता। विश्वहिन्दुपरिषदे संलग्नः सन् राममन्दिरआन्दोलनकाले जनपदे कारसेवायां प्रमुखभूमिका निभावितवान्, पूर्वं च जनसंघे तथा भारतीयजनतापक्षे दायित्वग्रहणेन पक्षबलवर्द्धनाय प्रयत्नं कृतवान्।
श्रद्धेयबालेश्वरअग्रवालमहाशयेन सह तस्य घनिष्ठः सम्बन्धः आसीत्, अतः हिन्दुस्थानसमाचारसंस्थायाः प्रति अपि तस्य स्नेहः आसीत्।
सीतापुरसंघविचारपरिवारस्य कृते तस्य निधनं महान् क्षतिः इति मन्यते।
श्री अग्रवालस्य निधनप्रसङ्गे राष्ट्रीयस्वयंसेवकसङ्घस्य विभागप्रचारकः अभिषेकः, प्रान्तकार्यवाहः प्रशान्तः, विष्णुदत्तदीक्षितः, सीतापुरस्य निवर्तमानसांसदः राजेशवर्मा, राज्य मन्त्री राकेशराठौरगुरुः, भाजपाविधायकाः ज्ञानतिवारी, रामकृष्णभार्गवः, निर्मलवर्मा, विधानपरिषद्सदस्यः पवनसिंहः, पूर्वसदस्यः भरतत्रिपाठी, पूर्वविधायकः सुनीलवर्मा, भाजपाजिलाध्यक्षः राजेशशुक्लः, पूर्वजिलाध्यक्षः उमाकान्तमिश्रः, अचिनमेहरोत्रा च दुःखं व्यक्तवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता