Enter your Email Address to subscribe to our newsletters
बीकानेरम्, 18 अक्टूबरमासः (हि.स.)।बीकानेर-विकास-प्राधिकरणेन (BDA) गोचर-ओरण-भूमेः अधिकरणं कर्तुम् आरब्धम् इति विषयः जनसमाजस्य च सन्तसमाजस्य च उग्रविरोधस्य कारणं जातः। “गोचर-ओरण-रक्षण-संघर्ष-समिति” इत्यस्य नाम्ना स्थापनां कृत्वा समितिना सरकारं प्रति कठोरं चेतावनीवचनं दत्तम् — “यदि अधिकरणादेशाः प्रत्याहृताः न भवन्ति, तर्हि सन्तानां सान्निध्ये ‘गोचर-रक्षण-महा-आन्दोलनम्’ प्रारभ्यते।”
समित्याः संयोजकः शिवकुमार-गहलोतः अवदत् — “एतावत् कालपर्यन्तं सप्तत्रिंशत्सहस्रात् अधिकाः आपत्तयः अधिकरणस्य विरोधेन समर्पिताः। तथापि प्रशासनं जनभावनां न अवगच्छति। यदि शीघ्रं निर्णयः न भवेत्, तर्हि संघटनं आरपारयुद्धं करिष्यति — रेलरोधनं, बीकानेर-निषेधः, आमरण-उपवासः वा यथासम्भवम्।”
गहलोतः अवदत् — “बीकानेर-जनपदस्य षट् विधायकाः आन्दोलनस्य समर्थनं दत्तवन्तः, किन्तु एकः राज्य-मन्त्री एकश्च विधायकः अद्यापि मौनाः। यदि ते गोचरभूमिं रक्षितुं न प्रवर्तन्ते, तर्हि जनता भविष्ये तेषां कार्यक्रमेषु विरोधं करिष्यति।”
सिंहस्थलपीठाधीश्वरः महन्तः क्षमारामः उक्तवान् — “बीकानेर-जनपदस्य गोचरभूमिः केवलं भूमिः नास्ति, अपितु गवां समस्तप्राणिनां जीवनस्य आधारः अस्ति। श्रद्धादयः स्वामी रामसुखदास-महाराजः सदा गोगोचरस्य रक्षणार्थं प्रेरणां दत्तवन्तः। अतः सर्वे बीकानेरवासिनः विधायकान् सांसदान् च दबावेन सरकारं प्रति प्रेरयन्तु, यत् गोचरभूमिः रक्ष्येत।”
ते अवदन् — “यदि सरकार भूमेः ‘किस्मं’ परिवर्तयित्वा अन्यायेन उपयोगं करिष्यति, तर्हि एषः प्राणिमात्रहितेषु कुठाराघातः भविष्यति। अन्धविकासस्य नाम्ना वयं विनाशं स्वयं आह्वयामः।”
स्वामी विमर्शानन्दगिरिः उक्तवान् — “गौः, गोचरः, गङ्गा, गीता, गायत्री, गोरी, देशः, धर्मः, संस्कृति, संस्काराः — एते सर्वे यदि रक्षितव्या: स्युः, तर्हि सर्वमूल्येन गौमातुः संरक्षणं आवश्यकम्। बीकानेर-नगरस्य नथानियान्, गङ्गाशहरं, भीनासरं, उदयरामसरं च, एतेषां सहितं षट्शताधिकाशीत्युत्तरं (१८८) ग्रामाः गोचरभूमेः हानिं कदापि न अनुमोक्ष्यन्ति। यदि गोचरः न रक्ष्यते, तर्हि गौः कथं रक्ष्येत?”
सन्तः किशनदासः अपि अवदत् — “गोचरः अस्माकं आस्था, संस्कृति, धर्मः, पर्यावरणीय-धरोहरः च अस्ति। तस्य रक्षणं सर्वेषां धर्मः कर्तव्यं च। यदि आवश्यकता भविष्यति, तर्हि सहस्रशः सन्तः बीकानेरे धरणं, प्रदर्शनं, महापडावं च करिष्यन्ति, किन्तु गोचरभूमेः भूपरिवर्तनं न अनुमोक्ष्यन्ति।”
ते अपि उक्तवन्तः — “बीकानेरस्य चत्वारिंशत्सहस्र-बीघापरिमिता भूमि जनैः स्वैः धनैः मुक्तीक्रियता, सा सरकारी नास्ति, जनभूमिः एव।”
अस्मिन् अवसरे योगी-सन्तः विलासनाथः, रामपालः, श्यामसुन्दरः, बंसीलाल-तन्वरः, कैलाश-सोलङ्की, रामकिशन-डागा, हरिष-गहलोतः, सूरजमालसिंह-नीमराणः, प्रेमसिंह-घूमान्दा, नरसिंहदास-मिमानी, मनोजकुमार-सेवगः, सूरजप्रकाश-रावः, योगेश-गहलोतः, महेन्द्रः, निर्मलकुमार-शर्मा, उमाशङ्कर-सोलङ्की, यशवीर-चौधरी, धमेन्द्र- सारस्वत् इत्यादयः अनेके कार्यकर्तारः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार