स्पृश्यास्पृश्यता भगवतः अपमानं, रोहड़स्य घटनायां शांता कुमारस्य पीड़ा
शिमला, 18 अक्टूबरमासः (हि.स.)। पूर्वः मुख्यमंत्री च पूर्वः केन्द्रीयः मन्त्री शान्तः कुमारः शिमला जिलस्य रोहडू क्षेत्रे घटिते दुःखदायिनि घटनायाः विषये गहनं दुःखं च चिन्तां च व्यक्तवन्तः। ते उक्तवन्तः — एकः १२ वर्षीयः दलितः बालकः केवलं एतस्य कारणेन
शांता कुमार


शिमला, 18 अक्टूबरमासः (हि.स.)।

पूर्वः मुख्यमंत्री च पूर्वः केन्द्रीयः मन्त्री शान्तः कुमारः शिमला जिलस्य रोहडू क्षेत्रे घटिते दुःखदायिनि घटनायाः विषये गहनं दुःखं च चिन्तां च व्यक्तवन्तः। ते उक्तवन्तः — एकः १२ वर्षीयः दलितः बालकः केवलं एतस्य कारणेन आत्महत्यां कर्तुं विवशः अभवत् यतः स ऊँचजातीयगृहे प्रविष्टः जातः, तस्मात् तं अपमानितं कृतम्।

शनिवासरे शान्तः कुमारः एकस्मिन् वक्तव्यम् उक्तवान् — प्राप्तसूचनानुसारं बालकः गलतीतः समीपस्थस्य ऊँचजातीयगृहं प्रति गतः। गृहिण्या तं ग्रहीत्वा उक्तम् — “गृहं अपवित्रं जातम्” इति, ततः पश्चात् तं गोशालायां बन्धं कृतम्। अनंतरं, यदा स किञ्चित् प्रकारेण गृहम् प्रत्यागतः, अपमानेन मानसिकपीडया च भग्नः सन् जहरं पिबितवान्। मृत्युपूर्वं तेन मातरं प्रति उक्तम् — “अहं एतत् अपमानं सहनं कर्तुं न शक्नोमि।

शान्तः कुमारः एषां घटनां अत्यन्तं लज्जास्पदां च निन्दनीयां इति वर्णयन्तः। ते उक्तवन्तः — यैः छुआछूत इव कुरितयः भारतस्य महानं राष्ट्रं शताब्दीनां गुलामत्वं अनुभूतवन्तः, तैः आजपि कतिपयेषु स्थानेषु जीवितानि सन्ति। एषा न केवलं समाजाय कलङ्करूपा, अपितु भगवतः अपमानश्च, यतः भगवता सर्वे समानाः सृजिताः।

ते अपि उक्तवन्तः — छुआछूतः महत्तमः अपराधः महत्तमः पापः च। एतत् दृष्ट्वा दुःखं भवति यत् २१ शताब्द्याः भारतदेशे अपि एषा मानसिकता स्थिताः, या निर्दोषस्य बालकस्य जीवनं हतवान्।

शान्तः कुमारः अपि उक्तवान् — एषा अत्यन्तं दुर्भाग्यपूर्णा घटना यत् माध्यमेन यथोचितं स्थानं न प्राप्तम् तथा समाजः च शासनं च तस्मिन् विषये दृढंप्रतिक्रमं न दत्तम्। ते सरकारं च समाजं च सम्यक् आत्मचिन्तनाय आह्वयन्तः उक्तवन्तः — यत्र कतिपयेषु स्थलेषु एषा पागलता अवशिष्टा, तत्र तस्य समाप्त्यै ठोसं योजना कर्तव्या।

एवं घटनाः केवलं मानवतायै न, राष्ट्राय च गहनं आघातं कृत्वा दृश्यन्ते।

---------------

हिन्दुस्थान समाचार