Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 18 अक्टूबरमासः (हि.स.)। धनतेरस-दीपावलिपर्वयोः सन्दर्भे प्रयागराजनगरस्य त्रिषु क्षेत्रेषु दृढा सुरक्षा-व्यवस्था विनियोजिता अस्ति। एतद्विवरणं शनिवासरे अतिरिक्त आरक्षक-आयुक्तः अजयपालशर्मा इत्यनेन प्रदत्तम्।
तेन उक्तं यत् दीपावलिपर्वसमये आरक्षकविभागेन षट्-दिनात्मकं समग्रसुरक्षा-योजनां निर्मितम्। अस्याः योजनायाः अन्तर्गतं नगरं त्रिषु क्षेत्रेषु चतुर्दश विभागेषु च विभक्तं कृत्वा आरक्षकबलं नियोजितं अस्ति। तदर्थं चतुर्दश त्वरितप्रतिक्रिया-दलानि (क्यू.आर.टी.) अपि गठितानि।
शर्मेण अवदत्—धनतेरसस्य अवसरः व्यापारीस्थलेषु अतिसम्मर्दः जनयति, अतः यान-आवागमनस्य सम्यक् नियमनं कृतं। यदि कोऽपि असमयम् अशान्तिं सृजितुं प्रयतते, तस्य विरुद्धं कठोरं दण्डात्मकं कर्म कर्तव्यम् इति।
सम्मर्देन बहुलस्थलेषु सम्यक् आरक्षकबलस्य नियुक्तिः कृतम्, यत् सर्वे नागरिकाः निश्चिन्ततया, शान्ततया च धनतेरस-दीपोत्सवयोः आनन्दम् अनुभवन्तु इति प्रयोजनम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता