Enter your Email Address to subscribe to our newsletters
पूर्वीसिंहभूमम्, 18 अक्टूबरमासः (हि.स.)। घाटशिला विधानसभा उपचनिर्वाचनस्य राजनैतिकतापमानं शीघ्रं वर्धमानम् अस्ति। नामांकनप्रक्रियायां सम्पन्नायां प्रतिस्पर्धा अधुना “सोरेन एवं सोरेन” इति रूपं धारयति।
उल्लेखनीयं यत् — एतत् आसनम् झामुमोदलस्य विधायकस्य रामदाससोरेनस्य निधनात् रिक्तं जातम्। झारखण्डमुक्तिमोर्चादलेन दिवंगतविधायकस्य पुत्रः सोमेशचन्द्रसोरेनः प्रत्याशीकरितः, येन सहानुभूतितरङ्गेन आधारितं राजनैतिकनीतिः स्थापिता। अपरतः भारतीयजनतादलः अपि पूर्वमुख्यमन्त्रिणः चम्पाईसोरेनस्य पुत्रं बाबूलालसोरेनम् पुनः प्रत्याशीकरित्वा विश्वासं प्रदर्शितवान्। उभौ अपि प्रत्याशी संथालसमाजात् आगतौ स्तः, अतः अस्मिन् उपचनिर्वाचने *आदिवासीमतानां विभाजनस्य* सम्भावना प्रबलतया दृश्यते।
अस्मिन् उपचुनावे जातीयसमीकरणम् अपि मुख्यकारकं भविष्यति, यः प्रत्याशीस्य विजयमार्गं प्रशासयिष्यति। घाटशिला-विधानसभा-क्षेत्रे प्रायः *पञ्चचत्वारिंशत् प्रतिशतं आदिवासी*, तथा *पञ्चचत्वारिंशत् प्रतिशतं ओबीसी* मतदाता भवन्ति — यत्र *बङ्गालीभाषिणः* तथा *कुड़मीसमुदायः* बहुलः अस्ति। अवशिष्टाः मतदातारः सामान्यवर्गात् अल्पसंख्यकवर्गाच्च आगच्छन्ति।
मुख्यमंत्री *हेमन्तसोरेनः* स्वभाषणे *संथालीभाषां* प्रयुज्य एतत् सन्देशं दातुम् इच्छति यत् झामुमो दलमेव *आदिवास्याः अस्मितायाः* सत्यस्वरः अस्ति। अन्यतः भाजपा *विकासाभावं, भ्रष्टाचारं, बेरोजगारीं च* प्राधान्येन प्रतिपादयित्वा मतदातॄणां मनोभूमिं प्रभावितुं यत्नं करोति।
एवं च *कुड़मीसमुदायस्य अनुसूचितजनजातिदर्जेभ्यः सम्बन्धिनी मागः* अपि अस्मिन् उपचुनावे प्रमुखं राजनैतिकविषयं जातम्। आदिवासिसङ्गठनानां विरोधः झामुमोदलस्य पारम्परिकमतवर्गं प्रभावितुं शक्नोति। *काँग्रेसदलस्य वरिष्ठनेता डॉ. प्रदीपबलमुचू* इत्यस्य अप्रसन्नतया *इण्डिया-संघटनस्य* समीकरणानि अपि क्लिष्टानि जातानि।
तस्मात् रोजगारः, पलायनम्, निष्क्रियखदानाः, शिक्षा, आरोग्यविधानानि च — एते स्थानीयविषयाः मतदातॄणां चित्ते गम्भीरतया संस्थिताः सन्ति। जनता सहानुभूत्या च शासनविरोधभावेन च द्विधा विभक्ता दृश्यते।
अतः एतत् उपचनिर्वाचनम् केवलं प्रत्याशिनां लोकप्रियतायाः न परीक्षणम्, अपि तु झारखण्डराज्यस्य राजनैतिकदिशायाः तथा जनभावनायाः निर्णायकपरीक्षारूपेण अपि परिवर्तितः अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता