Enter your Email Address to subscribe to our newsletters
नई दिल्ली, 18 अक्टूबर (हि.स.)। विश्वहिन्दुपरिषद् कर्नाटकसर्वकारस्य लिंगायतस्य आध्यात्मिकनेता आद्रश्यकदसिद्धेश्वरस्य विजयपुराप्रवेशनिषेधस्य निर्णयस्य घोरनिन्दां कृतवती अस्ति। परिषद् राज्यसर्वकारेण तत्क्षणमेव एतत् आदेशं निवृत्तं कर्तुं आग्रहं कृतवती अस्ति। शनिवासरे विहिपस्य केन्द्रीयमहासचिवः बजरङ्गबगदा इत्यनेन विज्ञप्तौ उक्तं यत् महाराष्ट्रस्य कनेरीनगरे प्रायः १३०० वर्षीयः कदसिद्धेश्वरमठः वीरशैवलिंगायतसमुदायस्य आस्थायाः विश्वासस्य च केन्द्रम् अस्ति। राज्यसर्वकारेण अस्य मठस्य पूज्यस्य हिन्दुलिंगायतप्रमुखस्य आदृष्यकदसिद्धेश्वरमहाराजस्य आवागमनं कर्णाटकस्य अनेकजनपदेषु प्रतिबन्धितं कृत्वा तस्य यात्रायां जनपदप्रतिबन्धः कृतः। बजरङ्ग बगदा इत्यनेन उक्तं यत् आदृष्य कदसिद्धेश्वरः कर्णाटके स्वस्य मथ्स् भ्रमणं कर्तुं निवारितः अस्ति। एतत् हिन्दूसमाजस्य धार्मिककार्येषु राज्यसर्वकारस्य अनुचितं अस्वीकार्यं च हस्तक्षेपं सम्पूर्णस्य वीरशैवलिंगायतसमुदायस्य अपमानं च अस्ति।
विश्वहिन्दूपरिषदः आग्रहं करोति यत् राज्यसर्वकारेण तत्क्षणमेव एतत् जिलालॉकडाउन-आदेशं निवृत्तं कृत्वा हिन्दुसमाजस्य धार्मिककार्येषु हस्तक्षेपं कर्तुं वा हिन्दुसतां यात्रायां किमपि प्रतिबन्धं कर्तुं वा निवृत्तं भवतु। उल्लेखनीयं यत् अदृश्यः कदसिद्देश्वरस्वामी महाराष्ट्रस्य कोल्हापुरस्य कदसिद्देश्वरमठस्य (कनेरी मठस्य) मुख्यपुरोहितः, पूज्यः लिंगायतस्य आध्यात्मिकनेता च अस्ति। प्रायः १३०० वर्षाणि पुरातनं कदासिद्देश्वरमठं वीरशैवलिंगायतसमुदायस्य आस्थायाः भक्तिस्य च केन्द्रम् अस्ति । विजयपुराजनपदप्रशासनेन स्वामीधर्मपरिवर्तनस्य सामाजिकविषयेषु च कथितानाम् उत्तेजक टिप्पण्याः कारणात् विधिव्यवस्थायाः भयोत्पादककथनम् उद्धृत्य मासद्वयस्य प्रवेशे प्रतिबन्धः कृतः आसीत्। कर्नाटककाङ्ग्रेससर्वकारः निवारकपरिहाररूपेण एतस्य रक्षणं कुर्वन् अस्ति, भाजपा हिन्दुस्वरस्य दमनम् इति कथयति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani