Enter your Email Address to subscribe to our newsletters
कोलंबो, 18 अक्टूबरमासः (हि.स.)।
लौरा वोल्वार्ट् तथा टैजमिन् ब्रिट्स् इत्यनयोः उत्कृष्टरूपेण अर्धशतकीय-परियोजनायाः फलतः दक्षिण-अफ्रीका-स्त्री-दलेन वर्षाज्ञातं २०-ओवर-मितक्रीडायां श्रीलंका-दलं दश-विकेटद्वारा जित्वा महिलैकदिवसीयचषकस्पर्धायां निरंतरंचतुर्थं विजयम् अर्जितम्। टीमेन १२१-अंकानां संशोधितं लक्ष्यं १४.५ ओवर् मध्ये साधितम्।
क्रीडायाः आरम्भे श्रीलंका-दलस्य विष्मी गुणरत्ने उत्तम-पर्यायं क्रीडन् आकर्षकम् अपि अकरोत् किन्तु पञ्चमे षडके क्षेत्ररक्षस्य थ्रो कारणेन तस्याः वामघुटकस्य आघातः जातः, यस्मात् सा क्षेत्रात् निर्गता। ततः मसताबा क्लास् श्रीलंका-दलं प्रतिकूलताभिः प्रभावितवान्, कप्तानः च चामरी अटापट्टू तथा हसीनी परेरा पवेलियनं प्रेषिताः।
द्वादशमे ओवरे अनन्तरं श्रीलंका-टीमस्य स्कोरः ४६/२ आसीत्। तदा वर्षा कारणेन स्थगिता। प्रायः पञ्च-घण्टानन्तरं क्रीडा२०-२० ओवर् मध्ये परिवर्तिता। आरम्भे कविशा दिल्हारी नोंकुलुलेको म्लाबायाः पिच् उपरि छक्का हित्वा श्रीलंका-दलस्य आक्रामकता प्रादर्शयत्।
तथापि दक्षिण-अफ्रीका-दलेन द्वयोः षडकयोः मध्ये द्वौ विकेट् अपहरित्वा प्रतिकूलतां अस्थापयत्। विष्मी पुनः क्षेत्रम् आगत्य दलाय अंकान्योजयन्ती। मलाबा अन्तिमे षडके उत्कृष्टरूपेण गेंदुकं कृत्वा द्वौ विकेट इत्येतौ अपाहरत् तथा केवलं चत्वारि अंकंदत्तवती, येन श्रीलंका २०-ओवर् मध्ये ७ विकेट् उपरि १०५ अंकैः एव सीमितम्।
लक्ष्यम् अनुसरन्ति दक्षिण-अफ्रीका-ओपनर्-युग्मः वोल्वार्ट् तथा ब्रिट्स्। ते पर्यायं संभाल्य आरब्धवन्तः तथा शीघ्रं रन-गतिकां वृद्धिं कृतवन्तः। उभौ क्रीडकौ निरंतरं चतुरंकान् क्षित्वा श्रीलंका-दलाय क्रीडायां प्रत्यावर्तनस्य अवसरं न दत्तवन्तः। त्रयोदशे षडके उभयः दिल्हारी-को चत्वारि चतुरंकान् क्षित्वा क्रीडां पूर्णतया दक्षिण-अफ्रीकायाम् अनुलिप्तवन्तः।
ततश्च वोल्वार्ट् अटापट्टू-स्य पिच् उपरि चौकं हित्वा टीमस्य स्कोरं १०० पारम् अर्हयत्, ब्रिट्स् पियुमी बदालगे-उपरि चौकं छक्कं च हित्वा टीमं विजयं प्रापयत्। एषा उभयोः मध्ये वनडे-मैच् मध्ये सप्तमा शतकीय-सहकारः आसीत्, दक्षिण-अफ्रीकाया: स्त्री-वनडे-दलेन षष्ठं दश-विकेटद्वारा विजितम्।
संक्षिप्तेन -अंकाः
श्रीलंका – १०५/७ (२० ओवर्) (विष्मी गुणरत्ने ३४, निलाक्षी डी सिल्वा १८; नोंकुलुलेको म्लाबा ३/३०)
दक्षिण-अफ्रीका – १२५/० (१४.५ ओवर्) (लौरा वोल्वार्ट् ६०*, टैजमिन् ब्रिट्स् ५५*)
परिणामः: दक्षिण-अफ्रीकाया: दश-विकेटद्वारा विजयः।
---------------
हिन्दुस्थान समाचार