Enter your Email Address to subscribe to our newsletters
पीटीसी इंडस्ट्रीज इत्यस्य सिस्टम इंटीग्रेशन सुविधाकार्यक्रमस्य प्रतीकात्मकभूमिपूजनसमारोहे रक्षामन्त्री मुख्यमन्त्री योगी अपि सहभागिनौ अभवताम्।
लखनऊनगरम्, 18 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे रक्षास्वावलम्बनस्य दिशि अपरं ऐतिहासिकं पदं स्वीकृतम् अस्ति। रक्षामन्त्री राजनाथसिंहः मुख्यमन्त्री योगी आदित्यनाथः च ब्रह्मोस एयरोस्पेस परिसरे पीटीसी इण्डस्ट्रीजस्य सिस्टम् इन्टीग्रेशन फैसिलिटी इत्यस्य प्रतीकात्मकस्य भूमिपूजनस्य उद्घाटनं कृतवन्तः। समारोहे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् आत्मनिर्भरः भारतः अधुना केवलं विचारः एव नास्ति, अपितु वास्तविकता एव अस्ति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहयोः नेतृत्वे अधुना भारतं रक्षानिर्माणे विश्वस्य समक्षं आत्मविश्वासेन तिष्ठति।
आयोजनं सम्बोधयन् मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतेन विगत ११ वर्षेषु प्रत्येकस्मिन् क्षेत्रे आत्मनिर्भरतायाः दिशि प्रचण्डा प्रगतिः कृता। अद्यत्वे भारतं चतुर्थं बृहत्तमं अर्थव्यवस्थां कृत्वा वैश्विकं ध्यानं आकर्षयति । ११ वर्षपूर्वं प्रधानमन्त्री मोदी इत्यनेन रक्षाक्षेत्रे यः स्वप्नः परिकल्पितः सः अधुना रक्षामन्त्री राजनाथसिंहस्य नेतृत्वे साकारः भवति।
एतत् न केवलं आत्मनिर्भरतायाः प्रतीकं अपितु रोजगारजननस्य प्रमुखं स्रोतः अपि अस्ति । मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् कदाचित् स्वरक्षा-आवश्यकतानां कृते अन्यदेशेषु आश्रितः भारतः अधुना न केवलं आवश्यकतानां पूर्तिं करोति अपितु मित्रदेशानां रक्षा-आपूर्तिषु अपि भागीदारः अभवत् । एतत् न केवलं आत्मनिर्भरतायाः प्रतीकं अपितु रोजगारजननस्य प्रमुखः स्रोतः अपि अस्ति । सः अवदत् यत् पीटीसी इण्डस्ट्रीज इत्यनेन यया समर्पणेन, तकनीकीविशेषज्ञतायाः च सह लखनऊ-नोड्-स्थले रणनीतिक-सामग्री-प्रौद्योगिकी-सङ्कुलस्य स्थापना कृता, तत् प्रमाणम् अस्ति यत् भारतम् अधुना निजीक्षेत्रस्य समर्थनेन अपि रक्षा-उत्पादने स्व-निर्भरतां प्राप्तुं तीव्रगत्या गच्छति। अत्र रणनीतिकसामग्रीणां उत्पादनात् आरभ्य सज्जाः महत्त्वपूर्णघटकाः यावत् सम्पूर्णे आपूर्तिशृङ्खले क्षमताः विकसिताः सन्ति ।
अस्माकं पर्याप्तं भूमितटम् अस्ति। मुख्यमन्त्री उक्तवान् यत् लखनऊनगरे ब्रह्मोस् इत्यनेन सह पीटीसी इण्डस्ट्रीज इत्यनेन ५० एकरेषु ₹१,००० कोटिरूप्यकाणां निवेशः कृत्वा स्वप्रतिबद्धतां व्यवहारे स्थापिता। न केवलं रक्षासामग्रीणां केन्द्रं अपितु युवानां कृते रोजगारसृजनस्य, देशस्य मस्तिष्कस्य निष्कासनस्य निवारणस्य च साधनं जातम्। सः अवदत् यत् रक्षानिर्माणगलियारस्य षट् नोड्-लखनऊ, कानपुर, आगरा, झांसी, अलीगढः, चित्रकूट् च पूर्णक्षमतया कार्यं कुर्वन्ति। अस्माकं पर्याप्तः भूमिबैङ्कः अस्ति, तथा च IIT, AKTU इत्यादीनि संस्थानि तान्त्रिकसमर्थनार्थं अस्माभिः सह सन्ति।
योगी ब्रह्मोस् एयरोस्पेस् इत्यस्य प्रगतिम् भारतस्य शताब्दीसंकल्पेन सह सम्बद्धवान् यत् एतत् प्रधानमन्त्रिणा मोदी इत्यनेन विकसितभारतस्य दृष्ट्या प्रदर्शितस्य विश्वासस्य एव प्रतिबिम्बं भवति इति। अद्य भारतं स्वकीयानि एरो इञ्जिनानि, उन्नतप्रणोदनप्रणालीं च निर्मातुं गच्छति । एषः न केवलं उद्योगः, अपितु राष्ट्रनिर्माणप्रक्रियायाः भागः अस्ति ।
पीटीसी इण्डस्ट्रीज इत्यादः संस्थाः यूनां कृते नूतनानि अवसरद्वाराणि उद्घाटयन्ति।
मुख्यमन्त्री उक्तवान् यत् पीटीसी इण्डस्ट्रीज इत्यादीनि संस्थानि न केवलं रक्षास्वावलम्बनस्य उदाहरणानि सन्ति अपितु युवानां कृते नूतनानि अवसरद्वाराणि अपि उद्घाटयन्ति। राज्यसर्वकारः एतादृशेन प्रत्येकेन प्रयत्नेन स्कन्धेन स्कन्धेन तिष्ठति। सः अवदत् यत् यदा भारतस्य युवानः स्वमातृभूमिरक्षणार्थं स्वकीयानि उपकरणानि निर्मास्यन्ति तदा एव मेक इन इण्डिया इत्यस्य यथार्थः अर्थः साकारः भविष्यति। अद्य लखनऊ-नोड्-मध्ये यत् दृश्यते तत् केवलं उद्योगस्य प्रभातम् एव न, अपितु आत्मसम्मानस्य, आत्मनिर्भरतायाः च नूतनयुगस्य आरम्भः एव ।-------------
हिन्दुस्थान समाचार / Dheeraj Maithani