Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 18 अक्टूबरमासः (हि.स.)
राजधान्यां लखनऊनगर्यां शनिवासरे आत्मनिर्भरस्य भारतस्य नूतनं प्रकरणं लिखितम्, यदा ब्रह्मोस् एयरोस्पेस् लिमिटेड् इत्यस्य लखनऊ-इकाईमध्ये उत्पादिताः सुपरसोनिक् ब्रह्मोस् इत्यस्य क्षेपणास्त्रस्य प्रथमपुच्छः केंद्रीयरक्षामन्त्री राजनाथसिंहेन मुख्यमंत्री योग्यादित्यनाथेन च ध्वजाङ्कितः अभवत्। भारत माता की जय इति घोषे कृतमण्डपे यदा क्षेपणास्त्रस्य प्रथमपुच्छः प्रेषितः अभवत्, तदा उत्सवः गौरवेण, स्वाभिमानेन, देशभक्त्या च निनादितः। कार्यक्रमं प्रति सम्भाषमाणः मुख्यमंत्री योग्यादित्यनाथः अवदत् यत् ब्रह्मोसः केवलं भारतस्य न, अपि तु सम्पूर्णस्य जगतः मित्रराष्ट्राणां रक्षणाय सक्षमः शस्त्रः अस्ति। सः उक्तवान् यत् रक्षामन्त्री राजनाथसिंहस्य प्रयत्नेन एव ब्रह्मोसः लखनऊ-नगरे विकसितः, यः राष्ट्रस्य सुख-समृद्ध्याः साधनं जातम्। यदा जनः सुरक्षितः भवति, तदा एव सः शान्तया निद्रां लभते। लखनऊनगरे निर्मितं क्षेपणास्त्रं सर्वेषां देशवासिनां सुरक्षा-समृद्ध्योः प्रत्याभूतिः इव अस्ति। सः अवदत् यत् ब्रह्मोसः भारतं न केवलं स्वस्य आवश्यकतानां पूर्त्यर्थं, अपि तु मित्रराष्ट्राणां रक्षणीयप्रयोजनानामपि पूर्त्यर्थं समर्थं कृतवान्। अस्य कृते सः प्रधानमन्त्रिणं नरेन्द्रं मोदीं रक्षामन्त्रीं राजनाथसिंहं च हृदयतः आभारं प्रकटितवान्।
मुख्यमन्त्री योगी आदित्यनाथः 2018 तमे वर्षे प्रथमं इन्वेस्टर्स् समिट् इत्यस्य प्रसङ्गं स्मरन् अवदत् यत् लखनऊनगरे एव प्रधानमन्त्रिणा द्वौ डिफेन्स् मैन्युफैक्चरिंग् कॉरिडॉर इति प्रकल्पौ उद्घोषितौ आस्ताम्, यस्मिन् एकः उत्तरप्रदेशराज्याय प्राप्तः। उत्तरप्रदेशस्य लखनऊ, कानपुरम्, आगरा, अलीगढम्, झांसी, चित्रकूटम् इत्येषां षट्सु केन्द्रेषु रक्षा-निर्माण-मार्गस्य कार्याणि सफलेन रूपेण अग्रे वर्तन्ते। लखनऊनगरे ब्रह्मोसः, झांसी नगरे भारत डायनामिक्स् लिमिटेड् (बीडीएल्), अमेठी नगरे एके-203 इत्येते प्रकल्पाः प्रवृत्ताः सन्ति। अद्यापि 2,500 एकरात् अधिकं भूमेः षट्सु केन्द्रेषु प्रदत्तम्, यस्मात् पञ्चदशसहस्रात् अधिकाः युवानः रोजगारं प्राप्तवन्तः। योगी आदित्यनाथः अवदत् यत् ब्रह्मोस् केन्द्रे आईटीआई, पॉलिटेक्निक्, अभियान्त्रिकी स्नातकाः युवानः कर्म कुर्वन्ति, ये देशस्य सुरक्षा-रोजगारयोः द्वयोः पूर्तिं कुर्वन्ति। एषः आत्मनिर्भरस्य भारतस्य आधारशिला अस्ति। सः उक्तवान् यत् राज्यसरकारः आईआईटी कानपुरेण, आईआईटी वाराणस्यां च सह द्वौ ‘सेंटर ऑफ एक्सीलेंस्’ संस्थापयति, येन रक्षा-प्रौद्योगिकी-नवोन्मेषयोः संवर्धनं भवेत्। सः उक्तवान् — लखनौ नगरी इदानीं राष्ट्ररक्षा, उद्योग, रोजगार, विकास इत्येषां चतुर्णामपि आयमानां साधनं भवति। एषः एव उत्तरप्रदेशस्य परिवर्तितरूपस्य, आत्मनिर्भरस्य भारतस्य च परिचयः।
मुख्यमन्त्रिणा उक्तं यत् अद्य डीजी ब्रह्मोसः चत्वारिंशत्कोटिं रूप्यकाणां जीएसटी-चेक् समर्पितवान्। प्रतिवर्षं शतं ब्रह्मोस् क्षेपणास्त्राणि निर्मास्यन्ते, यदा एषः सङ्ख्या 150-पर्यन्तं गमिष्यति, तदा 150–200 कोट्यः रूप्यकाणां जीएसटी लाभः भविष्यति। सः उक्तवान् — “एतत् ‘आम के आम और गुठली के दाम’ इव अस्ति। लखनऊनगरस्य भूमि इदानीं सुवर्णं सृजति, देशस्य सुरक्षा साधयति, प्रदेशस्य अर्थव्यवस्थां च दृढं करोति।” सः अपेक्षायाम् उक्तवान् यत् आवश्यकतायाम् डीआरडीओ कृते अधिकभूमिः अपि प्रदास्यते। योग्यादित्यनाथः झांसी नगरे 56,000 एकरपरिमितस्य नवस्य औद्योगिकमार्गस्य उद्घोषं कृत्वा उक्तवान् यत् चित्रकूटे अपि एक्स्प्रेस्-वे उपरि केन्द्रं विकसितं भवति। सः मेक इन इंडिया इत्येतत् “मेक फॉर द वर्ल्ड्” इति संकल्पं पुनः उच्चारितवान्। सः पुनः उक्तवान् यत् रक्षामन्त्री राजनाथसिंहस्य प्रयत्नेन एव ब्रह्मोसः लखनौ नगरे विकसितः, यः देशस्य सुखसमृद्ध्याः साधनं जातः।
ध्वजाङ्कनसमारम्भः च विविधकार्यक्रमैः सह सम्पन्नः
समारम्भकाले रक्षामन्त्री, मुख्यमंत्री च बूस्टर-भवनस्य उद्घाटनं कृतवन्तौ, यः ब्रह्मोस् प्रकल्पस्य क्षमाविस्तारणस्य दिशायां महत्वपूर्णं चरणं जातम्। तयोः द्वाभ्यां बूस्टर-डॉकिंग् प्रक्रियायाः प्रदर्शनं दृष्टम्। तत्रैव एयरफ्रेम्, एवियोनिक्स्, वारहेड् भवनस्य पीडीआई (प्री-डिस्पैच् इंस्पेक्शन) च ब्रह्मोस् सिम्युलेटर् उपकरणानां प्रस्तुति अपि दृष्टा। ततः रक्षामन्त्री राजनाथसिंहः मुख्यमंत्री योग्यादित्यनाथः च परिसरस्य अन्तः रुद्राक्षस्य वृक्षस्य रोपणं कृतवन्तौ। ततः स्टोरेज्-ट्रॉली, मोबाइल् ऑटोनोमस् लॉन्चर् च प्रदर्शनानि अपि अभवन्। कार्यक्रमकाले डीजी (ब्रह्मोस्) डॉ. जयतीर्थ आर. जोशी इत्यनेन मुख्यमन्त्रिणे एकं चेक् तथा जीएसटी-पत्रं समर्पितम्। अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, राज्यसभासदः बृजलालः, डॉ. दिनेश शर्मा, संजय सेठः, मन्त्रिणः नन्दगोपाल नन्दीः, महापौरः सुषमा खर्कवालः, विधायकः राजेश्वरसिंहः, अन्ये च अनेकजनप्रतिनिधयः रक्षा-अनुसन्धानविकास-संगठनस्य अधिकारिणः च उपस्थिताः आसन्।
----------------------
हिन्दुस्थान समाचार / Dheeraj Maithani