दीपोत्‍सवो, भारतस्य प्रत्येकस्मिन् गृहे प्रापयति धनं, धान्‍यं सुखं चेति
- डॉ. मयंक चतुर्वेदी भारतस्य सांस्कृतिकपरम्परायां दीपोत्सवः केवलं धार्मिकः अनुष्ठानः न भवति, अपितु राष्ट्रस्य आर्थिकस्य स्पन्दनस्य अपि प्रतीकः अस्ति। महालक्ष्मी दीपोत्सवः श्रद्धा, समृद्धिः च आत्मसम्मानस्य संगमः दृश्यते, यत्र परम्परा प्रगत्याः सह द
दीपावली पर लेख


- डॉ. मयंक चतुर्वेदी

भारतस्य सांस्कृतिकपरम्परायां दीपोत्सवः केवलं धार्मिकः अनुष्ठानः न भवति, अपितु राष्ट्रस्य आर्थिकस्य स्पन्दनस्य अपि प्रतीकः अस्ति। महालक्ष्मी दीपोत्सवः श्रद्धा, समृद्धिः च आत्मसम्मानस्य संगमः दृश्यते, यत्र परम्परा प्रगत्याः सह दीपं प्रज्वालयति। एते प्रकाशमानदीपाः भारतस्य अर्थव्यवस्थां, आत्मनिर्भरत्वं तथा सांस्कृतिकगौरवं अपि आलोकयन्ति।

गतवर्षे २०२४ तमे दीपोत्सवकाले देशे ४.७५ लाख करोड़ रुप्यकाणां व्यापारः अभवत्, यदा २०२५ तमे वर्षे एषः संख्याः ५ लाख करोड़ रुप्यकान् अतिक्रमणाय अभ्युद्यन्ति। अत्र कथनीयं यत् एषः केवलं उपभोगस्य उत्सवः न, अपितु भारतस्य वृद्धमानस्य क्रयशक्तेः आर्थिक-आत्मविश्वासस्य च प्रतीकः अस्ति। खुद्रा-बजारेषु, ई-कॉमर्स्, वस्त्रवाणिज्ये, इलेक्ट्रॉनिक्स्, मिठाई तथा आभूषणसंबद्धक्षेत्रेषु अभूतपूर्वः तीव्रता दृष्टा।

अस्य वृद्धेः केन्द्रे आस्था सह नवीनं आर्थिकबोधं दृश्यते, यस्य मूलमति — “स्वदेशी एव समृद्धेः आधारः।” प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य आह्वानं — “Vocal for Local भवान् भवतु, Local सम् Global भवतु” इत्येतत् दीपोत्सवस्य प्रत्येकदीपे प्रकटितम्। मिट्टिकादीपेषु, हस्तनिर्मितोपहारेषु तथा देशीयसज्जासामग्रीषु २०२५ तमे वर्षे ३५% वृद्धिः अभवत्।

प्रधानमन्त्रिणो मोदिनः स्वदेशी संदेशः जनआन्दोलनरूपेण परिवर्तितः; कुम्हार, बुनकर, हस्तशिल्पकः च महिला-स्वयं सहायता समूहाः नवीनमानं प्राप्तवन्तः। यदा उपभोक्ता स्वदेशी वस्तु क्रेतुं यान्ति, तदा केवलं उत्पादनं न, किन्तु भारतस्य आत्मा अपि सशक्तं भवति।

राष्ट्रियस्वयंसेवक संघस्य सरसंघचालकः डा. मोहन भागवत् स्वीकृतवन्तः — भारतस्य विकासः केवलं तदा सार्थकः यदा स स्वबोधेन प्रेरितः भवति। तेषां पंचपरिवर्तनम् — स्व-चिन्तनं, स्व-स्वरूपं, स्व-भावः, स्व-बलः, स्व-कर्म — दीपोत्सवस्य भावनायाम् जीवतो दृश्यते।

वस्तुतः, यदा समाजः स्वजीवने भारतीयदृष्टिम् अंगीकृत्य, स्वकर्मकुशलान् सम्मानयति तथा स्थानीयउत्पादनं प्राथमिकतया ददाति, तदा स स्वदेशीयविकासस्य मार्गे अग्रसरः भवति। दीपोत्सवस्य प्रत्येकदीपः एषः ‘स्व’ चेतनायाः प्रतीकः, यः आत्मनिर्भरभारतं दृढीकुर्यात्।

अयोध्या दीपोत्सवः २०२५ वर्षे विश्वस्तरे आकर्षणकेंद्रं जातः। सरयू-तटे २८ लक्षदीपैः जगमगानेन केवलं विश्व कीर्तिमानस्य निर्माणं न, अपितु भारतस्य सांस्कृतिकैक्यं आर्थिकसमावेशनं च प्रदर्शनम्। अस्मिन् आयोजने ३३,००० स्वयंसेवकाः तथा हजारोः ग्रामीणमहिलाः सम्मिलिताः, ये स्वहस्तेन मिट्टिकदीपान् निर्मितवन्तः। एतस्मिन्नर्थे ७५,००० लिटरतेल तथा ५५ लक्षं रुई-बत्त्या अभिलिखिताः। एतत् केवलं धार्मिकभक्तेर प्रमाणं न, ग्रामीणअर्थव्यवस्थायाम् जीवंतं जीविकासृजनं अपि दर्शयति।

२०२४–२५ आर्थिकवर्षे भारतस्य वास्तविक GDP वृद्धिदरः ६.४% – ९.८% पर्यन्तं दृष्टा। वैश्विकमन्द्यां अपि, भारतस्य आन्तरिकमांगः उपभोगः च अर्थव्यवस्थां स्थिरां रक्षन्ति। त्योहारीकाले खुद्रा-विक्रयः, FMCG, इलेक्ट्रॉनिक्स्, रियल एस्टेट क्षेत्रेषु १२–१५% वृद्धिः। डिजिटल् भुगतानमध्ये अपि तीव्रः उछालः — दीपोत्सव-सप्ताहे UPI लेनदेनम् १८% वृद्धम्। एषः दर्शयति यत् भारतस्य आर्थिकगति तकनीकी-सांस्कृतिकाधारेण दृढा।

ग्रामीणभारतं दीपोत्सवस्य आत्मा। कुम्हारस्य चाकात् उत्पादिताः मिट्टिकदीपाः तथा ग्रामस्थानां हस्तनिर्मितानि उत्पादनानि एषः पर्वस्य आर्थिकमूलानि। उत्तरप्रदेश, बिहार, मध्यप्रदेश, राजस्थान च लाखोः कारीगराः एतेन वर्षे बाजारान् उज्ज्वलितवन्तः। उत्तरप्रदेशसरकारः महिला-स्वयं सहायता समूहैः ५ लक्षदीपानां निर्माणं कृतवती, यत् ग्रामीणमहिलानां आमदनी आत्मनिर्भरता च वृद्धाः। एषा दृष्टिः प्रधानमंत्री मोदी महोदयस्य “ग्रामीणभारतस्य पुनर्जागरणम्” तथा भागवत् जीस्य स्व-कर्म सिद्धान्तं मेलयति।

मुद्रास्फीति २०२५ तमे वर्षे औसततः ४.९% अभवत्, यत् भारतीयरिजर्वबैंकस्य सीमायाम् अन्तर्भवति। खाद्यमुद्रास्फीतिः ८.४% पर्यन्तं प्राप्ता, किन्तु त्योहारीउपभोगः तथा व्यापारिकप्रवाहः आर्थिकसंतुलनं रक्षितवन्ति। दीपोत्सवः केवलं उपभोगं न वर्धयति, किन्तु सरकारस्य राजस्वसङ्ग्रहे अपि सहायः भवति। अक्टूबर–नवम्बरमासे GST सङ्ग्रहे १३% वृद्धिः दृष्टा।

दीपोत्सवस्य महत्तमं सामाजिकं प्रभावः रोजगारसृजनरूपेण। अस्मिन सत्रे रिटेल्, डिलिवरीसेवायाः, सज्जा-उद्योगस्य पर्यटनक्षेत्रेषु लगभग १२ लक्ष अस्थायी-नौकर्यः सृजिताः। एषः प्रमाणं यत् सांस्कृतिक-उत्सवाः केवलं भावनात्मकं न, रोजगाराधारिताः आर्थिकक्रियाश्च सन्ति।

अयोध्यायामेव पर्यटनक्षेत्रे अपि उल्लेखनीयवृद्धिः। अनुमानम् — दीपोत्सवसप्ताहे २५ लक्षाधिकः पर्यटकाः आगमिष्यन्ति। होटल्, परिवहन, खाद्य, स्थानीयव्यापारे च २०–२५% आमदनीवृद्धेः सम्भावना। एषः स्पष्टयति यत् अयोध्या दीपोत्सवः केवलं धार्मिकपर्यटनात् आर्थिकविकासस्य दिशायां परिवर्तितः।

तथा उज्जैन महाकाललोक्, काशी विश्वनाथादयः अनेकाः मन्दिरपरिसराः अपि लाखानां भक्तैः संकुलिताः। एषा व्यवस्था प्रधानमन्त्रिगणस्य “संस्कृत्याधारिताः अर्थनीति” इत्युक्तं प्रतिपादयति — यत्र परम्परा, पर्यटनं, व्यापारः च परस्परं सशक्तयन्ति।

अन्ताराष्ट्रियस्तरे अपि दीपोत्सवस्य आभा प्रसारितम्। ब्रिटेन, अमेरिका, जापान, ऑस्ट्रेलिया, कनाडा च राष्ट्रेषु भारतीयदूतावासैः प्रवासी-भारतीयसमुदायैः दीपोत्सवः आयोज्यते। एषः भारतस्य सॉफ्टपावरस्य जीवंतप्रमाणम्, यः विश्वे भारतीयसंस्कृतेः स्वीकृति-सम्मानं च नूतनऊँच्यां निरूपयति।

अद्य दीपोत्सवः केवलं भारतस्य न, अपि तु वैश्विकसांस्कृतिक-उत्सवः, यः विश्वं प्रदत्तं सन्देशयति — आध्यात्मिकता आर्थिकतया पूरकः। दीपोत्सवः २०२५ तमे वर्षे भारतस्य विकासमॉडलरूपेण साक्षात् प्रस्तुतः। एषः मॉडेल् पश्चिमीय-उपभोगवादात् भिन्नः, भारतीय-मूल्याधारित-संपन्नतायाः आधारः।

प्रधानमन्त्री मोदी महोदयस्य Vocal for Local, भागवत् जीस्य स्वदर्शन, भारतस्य जनशक्ति च संयुक्ता नवीन आर्थिक-सांस्कृतिकदृष्टिं निर्माणयन्ति। एषा दृष्टिः दर्शयति यदा समाजः आत्मनिर्भरता, सहकारिता, स्वाभिमानेन प्रेरितः भवति, तदा विकासः राष्ट्रे स्वाभाविकं प्रकटते।

महालक्ष्मी दीपोत्सवः २०२५ एषां विचाराणां जीवंतसाक्ष्यं — भारतः आस्थया आत्मनिर्भरता च संस्कृत्या अर्थव्यवस्था च प्रति अग्रसरः। ५ लाख करोड़ रुप्यकाणां आर्थिकसक्रियता, २८ लक्षदीपाः, २५ लक्षपर्यटकाः, १२ लक्ष रोजगारसृजनशक्ति च भारतस्य नवोन्मेषी आत्मविश्वासस्य प्रतीकं। प्रत्येकगृहे दीपप्रज्वलनेन केवलं प्रकाशं न, अपितु भारतस्य प्रगति, स्वदेशीचेतना, सांस्कृतिकगौरवश्च प्रकाशितः। दीपोत्सवः पूजा-पर्वः एव न, अपितु भारतस्य आर्थिकचेतना, सांस्कृतिकैक्यं, आत्मविश्वासी भविष्यं च दर्शयति। एषः पर्वः स्मारयति — श्रद्धा स्वदेशीभावेन सह प्रज्वलितः यदा, प्रकाशः केवलं दीपेषु न, राष्ट्रस्य प्रत्येकचेतनायाम् प्रवाहमानः।

---------------

हिन्दुस्थान समाचार