गुजराततः औद्योगिकलवणं नीत्वा प्रथमं मालवाहकं वाहनों प्राप्नोत् कश्मीरम्
नवदिल्ली, 18 अक्टूबरमासः (हि.स.)। गुजरातस्य खाराघोडा गुड्स् शेडात् १,३५० टन् औद्योगिक-लवणस्य प्रथमः रेल-खेपः शुक्रवासरे अनन्तनाग् गुड्स् शेड् (जम्मू-कश्मीर) प्राप्तः। एषः खेप २१ बीसीएन वृत्तांतकेषु आगता आसीत्। अस्य खेपेन सह कश्मीर-घाट्यां औद्योगि
नमक लेकर पहुंची मालगाड़ी


नवदिल्ली, 18 अक्टूबरमासः (हि.स.)।

गुजरातस्य खाराघोडा गुड्स् शेडात् १,३५० टन् औद्योगिक-लवणस्य प्रथमः रेल-खेपः शुक्रवासरे अनन्तनाग् गुड्स् शेड् (जम्मू-कश्मीर) प्राप्तः। एषः खेप २१ बीसीएन वृत्तांतकेषु आगता आसीत्। अस्य खेपेन सह कश्मीर-घाट्यां औद्योगिक-लवणस्य रेलवहनम् आरभ्यते।

रेल्वे-अधिकारिणः उक्तवन्तः यत् एषः गणष्टैनिङ् उद्योगे, सुफेल-निर्माणे च ईष्टिकानिर्माणशालासु च उपयुज्यते। अस्या पहिलाया विश्वासार्हं च आर्थिकं रेलवहनं द्वारा घाट्यां देशस्य अन्येषु भागेषु संयोजयितुं नवीनं प्रकल्पं सिद्धम्।

रेलमार्गेण औद्योगिक-लवणस्य आपूर्ति आरभ्यतेन घाट्यां आवश्यकवस्तूनां निरन्तरं उपलब्धिः सुनिश्चिता भविष्यति। तथा परिवहन-व्ययः समयश्च अवनतिं प्राप्स्यति, सडक् मार्गे निर्भरता अपि न्यूनता भविष्यति। विशेषतया प्रतिकूलमौसमे यदा सडक् संपर्कः बाधितः भवति, एषा व्यवस्था अत्यन्तम् उपयुक्ता भविष्यति।

जम्मू-मण्डलस्य वरिष्ठ-मण्डलवाणिज्य-प्रबन्धकः उचितः सिंघल् उक्तवान् यत् अस्य खेपस्य आगमनेन भविष्ये इदानीं प्रकारस्य अन्याः मालवहनाः च वर्धिष्यन्ते, यस्मात् गुजरात्-च जम्मू-कश्मीरयोः मध्ये वाणिज्य-संबन्धाः दृढतराः भविष्यन्ति।

उल्लेखनीयं यत् हालके मासेषु कश्मीर-उपत्यकायां रेलवे-मालवहनस्य क्षेत्रे तीव्रः विकासः सञ्जातः। हालमेव घाट्यां सेबस्य प्रथमः खेप् रेलमार्गेण दिल्लीं च अन्यराज्येषु च प्रेषितः, मारुति वाहनानि च अन्य औद्योगिकवस्तूनि रेलमार्गेण उपात्यकायां प्राप्यन्ते।

भारतीय-रेलवेविभागस्य एतेषां प्रयासः केन्द्र-शासित-प्रदेशस्य जम्मू-कश्मीरस्य लॉजिस्टिक्-जालं दृढीकर्तुं महद् पादक्रमं अस्ति, यस्मात् क्षेत्रस्य वाणिज्यः उद्योगः च जनसामान्यः अपि समानतः लाभं प्राप्स्यति।

---------------

हिन्दुस्थान समाचार