Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 18 अक्टूबरमासः (हि.स.)। हरिद्वारजिलायां प्रशासनिकअनुशासनं संरक्षितुम् जिलाधिकारी मयूरदीक्षितः सततं कठोरनिर्णयं करोति। अस्य क्रमणि, शासकीयकार्येषु प्रवञ्चने तथा उदासीनतायाः आरोपेण एकम् अन्यं कर्मिणं त्वरितप्रभावेन निलम्बितवान।
प्राप्तसूचनायाः अनुसारम् उपजिलाधिकारी हरिद्वारद्वारा जिलाधिकारीं प्रेषितेन प्रतिवेदनम् उक्तं यत् महेशकुमारः सोनी, सहायकवाचकः वरिष्ठसहायकः च, तहसीलहरिद्वारे नियुक्तः, स्वशासकीयकार्येषु गंभीरं लापर्यावरणं, उदासीनता च नकारात्मकदृष्टिं प्रदर्शयन् आसीत्।
प्रतिवेदनमध्ये उल्लिखितं यत् तहसीलदारहरिद्वारः तस्मै स्पष्टीकरणदायाय कारणपत्रम् प्रेषितवान्, किन्तु श्री सोनी निर्दिष्टसमयावधौ प्रत्युत्तरं न प्रस्तुतवन्तः। एतत् गंभीरप्रशासनिकचूकेन गण्यं कृत्वा, जिलाधिकारिणा तस्य विरुद्धम् अनुशासनात्मककार्यवाहीं कृत्वा निलम्बनादेशः प्रदत्तः।
निलम्बनकालावधौ सोनी कलक्ट्रेटहरिद्वारस्य संग्रहअनुभागे सम्बद्धः भविष्यति। जनपदाधिकारी मयूरदीक्षितः स्पष्टतया उक्तवान् यत् शासनकार्यप्रणाल्यां प्रवञ्चनम्, उदासीनता वा अनुशासनहीनता कस्यापि स्तरस्य भेदेन सह्यते न।
तेन उक्तं यत् प्रशासनिकदक्षता पारदर्शिता च संरक्षितुम् कर्तव्यनिष्ठान् अधिकारीन् कर्मचारी च प्रोत्साहिताः भविष्यन्ति, यदा प्रवञ्चनवरणीयकर्मचारिणां विरुद्धं कठोरकार्यवाही निरंतरं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता