मुख्यमंत्री अद्य नीमचनगरे प्रधानमंत्रीनिवासानाम् अन्तर्जालमार्गेण उद्घाटनं करिष्यति, लाभार्थिभ्यः गृहप्रवेशः प्रदत्तः भविष्यति
नीमचपुरम्, 18 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य मुख्यमंत्री डॉ. मोहनयादवः अद्य शनिवासरे अन्तर्जालमार्गेण-संवादसमीक्षया नीमचपुरे प्रधानमन्त्रिणा प्रवर्तितायाः प्रधानमन्त्रिनिवासयोजनायाः (शहरी) अन्तर्गतं निर्मितानां निवासगृहाणां लोकार्पणं करिष्
पीएम आवासों के लोकार्पण कार्यक्रम का आमंत्रण


नीमचपुरम्, 18 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य मुख्यमंत्री डॉ. मोहनयादवः अद्य शनिवासरे अन्तर्जालमार्गेण-संवादसमीक्षया नीमचपुरे प्रधानमन्त्रिणा प्रवर्तितायाः प्रधानमन्त्रिनिवासयोजनायाः (शहरी) अन्तर्गतं निर्मितानां निवासगृहाणां लोकार्पणं करिष्यति। तस्मिन्नेव काले मुख्यमंत्री डॉ. यादवः लाभार्थिभ्यः गृहेषां आधिपत्यं प्रदास्यन्ति, येन सर्वे लाभार्थिनः स्वस्य दृढगृहस्य स्वप्नं प्रत्यक्षं करिष्यति।

जनसम्पर्काधिकारी जगदीशमालवीयेन उक्तं यत्, प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना प्रधानमन्त्रिनिवासयोजनायाः (शहरी) एएचपी इत्यस्मिन् घटके नीमचपुराय आर्थिकदुर्बलवर्गाय १४४ गृहाणि, निम्न-आयवर्गाय १४४ गृहाणि, मध्यमआयवर्गाय ६० गृहाणि, तथा ३३ व्यावसायिकभूखण्डाः अनुमोदिताः। अस्याः योजनायाः कुलव्ययः ३९ कोटि २६ लक्षरूप्यकाणि। अस्यां योजनायां आर्थिकदुर्बलवर्गाय केन्द्रसरकारेण २ कोटि १६ लक्षरूप्यकाणि, राज्यसर्वकारेणापि तावदेव अनुदानं नगरपालिकापरिषदाय नीमचपुरे प्रदत्तम्।

तेन उक्तं यत् मुख्यमंत्री डॉ. यादवः प्रातः दशवादने नवनिर्मितेषु गृहेषु भव्ये कार्यक्रमे अन्तर्जालमार्गरूपेण संबध्य उद्घाटनं करिष्यति। कार्यक्रमे उपमुख्यमंत्री जगदीशदेवडाः, नगरीयविकासगृहविभागमन्त्री कैलाशविजयवर्गीयः, प्रभारीमन्त्री निर्मलाभूरिया (वर्चुवली), सांसदः सुधीरगुप्तः च विशिष्टातिथिरूपेण उपस्थिताः भविष्यन्ति। अस्मिन् अवसरे उपविधायकाः ओमप्रकाशसखलेचः, दिलीपसिंहपरिहारः, अनिरुद्धमारुः, जनपदापरिषदाध्यक्षः सज्जनसिंहचौहानश्च विशेषातिथिरूपेण भविष्यति। कार्यक्रमस्य अध्यक्षतां नगरपालिकाध्यक्षी स्वातिगौरवचौपडा करिष्यति।

नगरपालिका-नीमचेन सर्वान् लाभार्थिनः तेषां च परिवारजनान् नगरवासिनश्च कार्यक्रमे उपस्थितुं विनीत्या आमन्त्रिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता