Enter your Email Address to subscribe to our newsletters
दीपावल्याः अवकाशेषु सोमनाथ महादेवस्य दर्शनाय आगंतुकभक्तेभ्यो विशेषेण आकर्षणम्
सोमनाथः, 19 अक्टूबरमासः (हि.स.)।गुजरातराज्ये प्रसिद्धं सोमनाथमहादेवमन्दिरं प्रति देशविदेशाभ्यागतानां भक्तानां समक्षं श्रीसोमनाथतीर्थस्य युगानुयुगप्रसारितां गौरवगाथां प्रकाशयन् त्रिमितीयः (3D) दीप्तिशब्दप्रदर्शनकार्यक्रमः (Light and Sound Show) वर्षा-विरामानन्तरं पुनः यात्रिकाणां कृते अष्टादशोत्तरैकनवतितमे अक्टूबरमास्यां (१९ अक्टूबर) दिनाङ्के प्रारभ्यते।
दीपावलिपर्वसमये सोमनाथतीर्थं प्रति आगच्छन्तः श्रद्धालवः तस्य तीर्थस्य इतिहासं ज्ञातुं शक्नुवन्ति — कथं चन्द्रदेवेन तपसा भगवान् सोमनाथः अस्मिन्भूमिभागे अवतीर्णः? कथं च भगवान् श्रीकृष्णः स्वस्य अन्त्यलीलां प्रदर्श्य निजधामं गतः? तथा कथं एतत् तीर्थं “प्रभास” इति नाम्ना प्रसिद्धं जातम्? — इत्येताः सर्वाः धार्मिककथाः आधुनिकया त्रिमितीयया प्रौद्योगिक्याऽधारेण अस्मिन् दीप्तिशब्दप्रदर्शने दर्श्यन्ते, यः कार्यक्रमः यात्रिकेषु अत्यन्तं लोकप्रियः अस्ति।
एषः प्रदर्शनकार्यक्रमः प्रतिवर्षं वर्षाकाले न प्रवर्तते, किन्तु दीपावल्याः पूर्वमेव पुनः यात्रिकाणां कृते उद्घाट्यते। वर्षारुतोऽवसानानन्तरं सोमनाथमन्दिरे अस्य कार्यक्रमस्य पुनः आरम्भः १९ अक्टूबरदिनाङ्के भविष्यति।
प्रदर्शनस्य समयः संध्यारात्रीआरत्याः अनन्तरं सायं ७:४५ वादनसमये भविष्यति। शनिवासरे, रविवासरे च पर्वदिवसेषु यात्रिकाणां अधिकसंख्यां दृष्ट्वा द्वौ कार्यक्रमौ आयोज्येते।
प्रदर्शनस्य प्रवेशपत्राणि मन्दिरपरिसरस्य बहिः स्थिते डिजिटलकैशलैस-काउण्टरे सायं ६:०० वादनसमये तथा मन्दिरपरिसरे साहित्यकाउण्टरसमीपे विशेषचीटिकागवाक्षे सायं ६:३० वादनसमये उपलभ्यन्ते।
---------------
हिन्दुस्थान समाचार