योगि-सर्वकारस्य द्विगुणितः प्रहारः – मिश्रकृत्यकारिणः सह नार्कोटिक्स-तस्कराणामपि उपरि निग्रहः कृतः
लखनऊ, 19 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य कठोर-निर्देशानन्तरं प्रदेश-सरकारा मिश्रित-खाद्यपदार्थानामिव अधुना नार्कोटिक्स-औषधीनाम् अवैध-व्यापारम् अपि निगृह्णाति। आयुक्तेन, खाद्यसुरक्षा-औषधि-प्रशासन-उत्तरप्रदेशेण प्रदत्त-निर्देश
योगि-सर्वकारस्य द्विगुणितः प्रहारः – मिश्रकृत्यकारिणः सह नार्कोटिक्स-तस्कराणामपि उपरि निग्रहः कृतः


लखनऊ, 19 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य कठोर-निर्देशानन्तरं प्रदेश-सरकारा मिश्रित-खाद्यपदार्थानामिव अधुना नार्कोटिक्स-औषधीनाम् अवैध-व्यापारम् अपि निगृह्णाति।

आयुक्तेन, खाद्यसुरक्षा-औषधि-प्रशासन-उत्तरप्रदेशेण प्रदत्त-निर्देशानां अनुक्रमे विभागस्य प्रवर्तन-समितिभिः प्रदेशे सर्वत्र कोडीनयुक्त-कफसिरप-नामक-औषधीनां च अन्येषां नशीलीनाम् अवैध-क्रयविक्रय-वितरण-भण्डारणेषु प्रभावी-निरोधार्थं व्यापकं सघनं च अभियानम् आरब्धम्। तत्रातिविस्तीर्णे पातले सीजर-ग्रहणम्, ग्रहणं, च NDPS अधिनियमस्य अन्तर्गतं प्रकरणानि दत्तानि, इदं च अभियानं निरन्तरं प्रवर्तते।

अन्तरराज्यीयं च अन्ताराष्ट्रियं च नेक्सस-विरुद्धम् अभियानम्

आयुक्तः खाद्यसुरक्षा-औषधि-प्रशासनस्य, उत्तरप्रदेशस्य डॉ. रोशन-जैकब् अवदत् यत् मुख्यमन्त्रिणः योगी-आदित्यनाथस्य निर्देशानुसारं मिश्रणं नशीली-द्रव्याणां च आपूर्तिः – उभयोः उपरि समानरूपेण कठोरः नियन्त्रणः स्थाप्यते, विशेष-अभियानं च प्रवर्तते। कोडीनाधारित-औषधीनां (यथा कोडीन-सिरप्) दुरुपयोगं च अवैध-वितरणं च विषयीकृत्य कठोरं विभागीयं कार्यं सततं क्रियते। लखनऊसहितप्रदेशस्य नानाजिलासु व्यापकं छापामार्जनम्, परीक्षणम्, कार्यवाही च अनवरतम् प्रवर्तमानम्।

सा अवदत् यत् प्रारम्भिक-परीक्षण-छापामार्जनाभ्यां स्पष्टं जातं यत् एतेषां औषधीनां आपूर्तिः केवलं स्थानीय-आपणेषु न सीमिता, अपितु पंजाब-दिल्ली-राज्ययोः सह असंमार्गेण बाङ्ग्लादेशं प्रति अपि गमनं सम्भवम्। एतादृशः जालः केवलं अन्तरराज्यीयः न, अपितु अन्तारराष्ट्रिय-स्तरे अपि सक्रियः इव दृश्यते।

निर्माणकार्यारभ्य रिटेलस्तरपर्यन्तं विस्तृत परीक्षणम्

सा अवदत् – सम्पूर्णा आपूर्तिशृङ्खला (मैन्युफैक्चरिंग-तस्तः रिटेल-स्तरं यावत्) विस्तृतया परीक्ष्यते। नार्कोटिक्स-ब्यूरो द्वारा प्रदत्त-उत्पादन-कोटा-लाइसेंस-सहितं सर्वाणि विनिर्माण-एककानि, स्टॉकिस्टाः, डिस्ट्रीब्यूटराः, होलसेलराः, रिटेलराश्च सम्बन्धिताः अभिलेखाः संगृहीत्वा सत्याप्यन्ते। डॉ. जैकब् अवदत् – केवलं ड्रग-अधिनियमस्य अन्तर्गतं कार्यं पर्याप्तं नास्ति; एतादृशेषु प्रकरणेषु NDPS अधिनियमं सह विविध-प्रवर्तन-संस्थाभिः संयुक्त-समन्वितं च अभियानं अनिवार्यं भवति।

लखनऊनगरे निरन्तरं भवति प्रक्रिया

लखनऊ-नगरे दीपक-मानवानी-नामकस्य गृहे छापामार्जनं कृत्वा ३ लाख-मूल्यस्याः अवैध-औषध्यः जप्ताः। आरोपितः गिरफ्तारः, तस्य विरुद्धं NDPS अधिनियम १९८५ धारा ८, २१, २२ अन्तर्गतं प्रकरणं पंजीकृतम्। तदनन्तरं M/s Arpik Pharmaceuticals Pvt. Ltd. तथा M/s Idhika Lifesciences Pvt. Ltd. नामकयोः गोदामयोः अपि छापा आरब्धः, यत्र कोडीनयुक्त-औषधीनां वितरण-अभिलेखाः परीक्ष्यन्ते। तथैव लखीमपुर-खीरी-क्षेत्रे पीयूष-मेडिकल-एजेंसी नामकस्य सञ्चालकस्य गृहे अवैध Tramadol capsules जप्ताः। बहराइच-क्षेत्रे रॉयल-फार्मा तथा ममता-मेडिकल-एजेंसी इत्ययोः स्थलेषु छापामार्जने ₹३०,०००-मूल्यस्याः अवैध-औषध्यः जप्ताः, द्वौ जनौ गृहीतौ।

अभिलेखेषु प्रमाद-सन्दर्भे एफआईआर पंजीकृता

सीतापुरे नैमिष-मेडिकल-स्टोर-सञ्चालकस्य शिवम्-कुमारस्य विरुद्धं भारतीय-न्याय-संहिता (BNS) धारा ३१८(१), ३३५ अन्तर्गतं प्रकरणं पंजीकृतम्। रायबरेलीस्थ अजय-फार्मा तथा लखनऊ–सुल्तानपुरयोः श्री-श्याम-फार्मा व विनोद-फार्मा इत्येतयोः विरुद्धं कोडीनयुक्त-औषधीनां बिलिंग-विक्रययोः अनियमिततासु दृष्टासु कार्यवाही कृतम्।

औषधि-प्रसाधन-अधिनियमान्तर्गतं निषेधादेशः

लखनऊ, कानपुर-नगर, वाराणसी, बलरामपुर, गाजियाबाद-सहित-अनेक-जिलेषु मेडिकल-स्टोरेषु कोडीनयुक्त-कफसिरप् नॉरकोटिक-औषधीनां च विक्रयः निषिद्धः। लखनऊस्य श्री श्याम फार्मा, कानपुरस्य अग्रवाल ब्रदर्स, मा दुर्गा मेडिकोज, आर.एस. हेल्थकेयर इत्यादिषु संस्थासु धारा २२(१)(d) अन्तर्गतं क्रय-विक्रय-निषेधः अस्थायिकः आरोपितः।

सीमावर्ती- जनपदेषु विशेष-पर्यवेक्षणम्

डॉ. रोशन-जैकब् अवदत् – नेपाल-सीमासमीप-स्थितेषु बहराइच, लखीमपुर-खीरी, महाराजगञ्ज-जनपदेषु, तथा दिल्ली-हरियाणा-पंजाब-सीमावर्ती-प्रदेशेषु यथा गाजियाबाद, नोएडा, मेरठ, सहारनपुर-क्षेत्रेषु नार्कोटिक्स-औषधीनाम् अवैध-आवागमनं निरोध्यते। सन्दिग्ध-मेडिकल-स्टोरेषु गहनं परीक्षणं प्रवर्तते।

बालकानां सुरक्षां प्रति नमूना-परीक्षण-अभियानम्

सा अवदत् – मध्यप्रदेश-राजस्थानयोः बालकानां सम्बन्धेषु जातानां घटनानां परिप्रेक्ष्ये उत्तरप्रदेशे सतर्कता-वर्धिता। राज्यभरतः ९१३ कफसिरप्-नमूनानि परीक्षणाय संकलितानि। तेषां मध्ये ६३ नमूनानां प्रतिवेदनं सन्तोषजनकं प्राप्तं, कस्यापि अपमिश्रणं न दृष्टम्। शेषेषां परीक्षणं प्राधान्येन प्रवर्तते। सर्वान् औषधि-निरीक्षकान् सा आदेशितवती यत् प्रदेशे कोडीनयुक्त-कफसिरप् नार्कोटिक्स-औषधीनां क्रय-विक्रय-भण्डारणस्य निरन्तरं परीक्षणं कुर्वन्तु। यत्रकुत्रापि अनियमितता दृष्टा चेत् तत्र तत्क्षणं कठोरं कार्यं सुनिश्चित्यताम्।

हिन्दुस्थान समाचार