चित्रकूट दीपोत्सवे उत्पन्नः श्रद्धायाः सागरः, पञ्च दिनेषु 25 लक्षं श्रद्धालवः प्राप्स्यन्तीति आशास्यते
मंदाकिनी तटं दीपैः उज्ज्वालितम् , भक्ति, प्रकाश विकास इत्येषाम् अद्भुत संगमः मुख्यमंत्री डॉ. मोहन यादवः करिष्यति अद्य कामदगिरेः परिक्रमाम् भोपाल, 19 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य सतनाजिलेलोकप्रसिद्धे पवित्रतीर्थस्थले चित्रकूटे दीपावलिपर
चित्रकूट की दीपावली, मुख्‍यमंत्री डॉ मोहन यादव करेंगे आज कमदगिरि की परिक्रमा


मंदाकिनी तटं दीपैः उज्ज्वालितम् , भक्ति, प्रकाश विकास इत्येषाम् अद्भुत संगमः

मुख्यमंत्री डॉ. मोहन यादवः करिष्यति अद्य कामदगिरेः परिक्रमाम्

भोपाल, 19 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य सतनाजिलेलोकप्रसिद्धे पवित्रतीर्थस्थले चित्रकूटे दीपावलिपर्वणः शुभसंध्यायाम् आरब्धः पञ्चदिनात्मकः दीपोत्सवः अस्मिन् वर्षे आद्यदिन एव धार्मिकोत्साहस्य भव्यतायाश्च अद्भुतं सम्मिलनं दर्शयन् आसीत्। शनिवासरे दीपोत्सवस्य प्रथमदिने एव प्रायः चत्वारि लक्षाणि श्रद्धालवः धर्मनगरीं प्राप्ताः, ये भगवतः आराधनां कृत्वा कामदगिरिपरिक्रमानां पुण्यं प्राप्तवन्तः।

मन्दाकिनीतटः दीपप्रभाभिः आलोकितः अभवत्, यथा स्वयमेव देवाः भूमौ अवतीर्य तदालौकिकदृश्यं पश्येयुः इति प्रतीतिः जाता। प्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवस्य रविवासरः सम्पूर्णस्य आयोजनस्य केन्द्रबिन्दुः भविष्यति।

उल्लेखनीयं यत् अस्मिन् वर्षे दीपोत्सवः न केवलं धार्मिकश्रद्धायाः केन्द्रं, अपितु प्रशासनिकतया अपि उत्कृष्टतायाः उदाहरणं भूत्वा स्थितः। जिलाधिकारी डॉ॰ सतीशकुमार् एस् उक्तवन्तः यत् श्रद्धालूनां सुविधा-सुरक्षार्थं समग्रं मेलनिवेशनं एकादश-क्षेत्रेषु विभक्तं कृतम्। प्रत्येकक्षेत्रे कार्यपालकमजिस्ट्रेट् तथा पर्याप्तं पुलिसबलं नियुक्तम्, यत् किञ्चित् अपि जनसंमर्द-व्यवस्थायां कठिनता न स्यात्।

एएसपी (ग्रामीण) प्रेमलालकुर्वे नामकः उक्तवान् यत् मेले प्रायः पञ्चदशशतानि पुलिसकर्मिणः नियोजिताः। प्रथमवारं चित्रकूटमेलनां इतिहासे कमाण्ड्-सेंटरस्य स्थापना कृता, यतः सीसीटीवी-कैमैरद्वारा सर्वकालं पर्यवेक्षणं क्रियते। कलेक्टर् डॉ॰ सतीशकुमार् एस् तथा एसपी हंसराजसिंहः स्वयं कमाण्ड्-सेंटरतः भीड्-स्थितेः निरीक्षणं कुर्वन्ति, तेषां सह अपरकलेक्टर् विकाससिंहः अपि उपस्थितः।

मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य कामदगिरिपरिक्रमानां सम्पादनं करिष्यति। कार्यक्रमानुसारं मुख्यमन्त्री अपराह्णे तिस्रः वादनसमये चित्रकूटं आगमिष्यति। ते आरोग्यधामे साधुसन्तैः सह मिलित्वा चित्रकूटस्य समग्रविकासं विषये चर्चां करिष्यन्ति। ततः ते पंचवटीघाटं प्रति गत्वा दीपदानं करिष्यन्ति, बालकेभ्यः दीपावलिउपहारान् दास्यन्ति च। साधुसन्तानां सत्कारानन्तरं मुख्यमन्त्री जनसामान्यं सम्बोधयिष्यति। ततः सायं पञ्चवादनसमये सतना-टाउन-हॉल्-स्थले आयोजिते पूर्वविधायकस्य स्वर्गीयशंकरलालतिवारीनाम्नः श्रद्धाञ्जलिसभायां भागं गृह्णीयात्, ततः भोपालं प्रति प्रयास्यति।

अनेकदशकानन्तरं चित्रकूटधामे पुनः दिव्यता भव्यता च दृश्यते। मन्दाकिन्याः पवित्रतटं आधुनिकदीप्तिप्रणाल्या दृश्यावलीकरणप्रणाल्या च अलंकृतं, येन सम्पूर्णं क्षेत्रं दिव्याभायुक्तं दृश्यते। कामदगिरिपरिक्रमार्गे श्रद्धालूनां सुविधार्थं मार्गसुधारः, दीपप्रकाशः, पेयजलव्यवस्था, प्रथमारोग्योपचारः, विश्रामस्थलानि च सुदृढीकृतानि। अस्मिन् वर्षे प्रशासनम् पर्यावरण-सन्तुलनाय विशेषं ध्यानं दत्वा मृदादीपानां प्राकृतिकसजावटानां च उपयोगं प्राधान्येन कृतवन् — येन परम्परा जीवति च, प्रकृतिः रक्ष्यते च।

दीपोत्सवस्य आद्यदिने एव चित्रकूटे भक्तिमयः वातावरणः व्याप्यते स्म। मन्दाकिन्याः तटे गूंजमानाः भजनध्वनयः, आरत्याः घंटानादाः, दीपप्रतीबिम्बानि च जलमाध्ये झिलमिलायमानानि इति दृश्यं वाग्गोचरातीतं जातम्। श्रद्धालवः प्रभाते एव भगवान्कामतानाथस्य दर्शनार्थं पङ्क्तिबद्धाः अभवन्। सायं सन्ध्याकाले घाटेषु दीपावलयाः विस्तारिताः, सम्पूर्णं क्षेत्रं जीवन्तचित्रवत् प्रतीतं जातम्। अस्मिन्नलौकिके दृश्ये प्रत्येकस्य आगन्तुकस्य मनसि भक्तिज्योतिः प्रज्वलिता।

अनुमान्यते यत् अस्मिन् पञ्चदिनात्मकआयोजने देशभरात् प्रायः पञ्चविंशतिलक्षपर्यन्ताः श्रद्धालवः आगमिष्यन्ति। एतेषां मध्ये उत्तरप्रदेशात्, मध्यप्रदेशात्, बिहारात्, झारखण्डात्, महाराष्ट्रात्, राजस्थानात् च आगच्छन्तीनां संख्या विशेषतया अधिका भविष्यति। अस्मिन् मेले धार्मिकक्रियाकलापैः सह स्थानीयशिल्पकाराणां व्यापारीणां च कृते रोजगारसंधिः अपि उत्पन्नः। हस्तशिल्प, मिष्टान्न, क्रीडनकानि, धार्मिकोपकरणानि च विक्रयार्थं शतशः दुकानेषु सज्जानि दृश्यन्ते, यैः पारम्परिकोत्सवः लोकसंस्कृतेः रंगेण संयुक्तः।

श्रद्धालूनां सुविधायै प्रशासनम् अस्थायी-पार्किङ्-स्थलानि, निःशुल्क-शटल्-बस्-सेवा, पेयजलकेंद्राणि च व्यवस्थापितवान्। आरोग्यविभागेन विविधानि प्राथमिकोपचारशिबिराणि स्थापितानि, यत् आकस्मिकपरिस्थितौ त्वरितसहायां लभेत। स्वच्छतायाः पवित्रतायाश्च पालनाय अपि विशेषं प्रयत्नं क्रियते।

चित्रकूटस्य अयं दीपोत्सवः केवलं धार्मिकोत्सवः नास्ति, अपितु संस्कृति, परम्परा, समरसता च इत्येषां प्रतीकः अभवत्। अत्र यत्र श्रद्धायाः ज्योतिः प्रज्वलति, तत्रैव विकासस्य व्यवस्थायाश्च प्रकाशः दृश्यते। मन्दाकिन्याः तटे दीपैः शोभमानं दृश्यं, कामदगिरिं प्रदक्षिणं कुर्वन्तः श्रद्धालवः च — एते सर्वे एकत्र मिलित्वा इदं संदेशं ददति यत् “यदा आस्था व्यवस्थया सह संयुज्यते, तदा सः केवलं पर्वः न भवति, अपितु जनजनस्य उत्सवः भवति।”

चित्रकूटस्य अयं दीपोत्सवः संस्कृतेः, लोकपरम्परायाः, आधुनिकव्यवस्थापनस्य च सुन्दरं संगमं दर्शयति।

---------------

हिन्दुस्थान समाचार