Enter your Email Address to subscribe to our newsletters
अद्यतने दिने भारत-चीनयोः सीमाविवादः युद्धरूपेण परिवर्तितः। चीनदेशस्य पीपुल्स लिबरेशन आर्मी इत्याख्यया सेनया आकस्मिकमाक्रमणं विधाय अरुणाचलप्रदेशे (तत्कालीन उत्तरपूर्वसीमाक्षेत्रे) लद्दाखप्रदेशे च भारतसीमाः प्रविष्टुं प्रयतितम्। इदंयुद्धं मुख्यतया अक्साई-चिन् तथा अरुणाचलप्रदेशस्य सीमायाः (मैकमोन-रेखा इत्याख्यायाः) विवादात् उत्पन्नः आसीत्।
अक्टोबर्-मासे 1962 तमे वर्षे आरब्धः सः संघर्षः एकमासाधिककालं प्रवृत्तः, यस्मिन् भारतदेशः महान् क्षतिं अभजत्। चीनीसेनया अरुणाचलप्रदेशस्य तवाङ्ग्-वालोंग् प्रदेशयोः आक्रमणं कृतम्। नवम्बर् 20 दिने चीनदेशेन एकतर्फेन युद्धविरामः (ceasefire) घोषितः। युद्धमिदं भारतस्य इतिहासे महान् स्थितिषु गणनीयः, यस्य परिणामतः देशस्य रक्षानीतिः सैन्यसंरचनाः च सर्वथा परिवर्तिताः। ततः परं भारतः सीमासुरक्षायै रक्षाक्षेत्रे महतीं सुधारयोजनां आरब्धवान्।
अन्याः प्रमुखाःअद्यतनदिनेन संबद्धाः घटनाः
1568 — अकबरः चित्तौड़गढं प्रति आक्रमणं कृतवान्।
1740 — मारिया थेरेसा ऑस्ट्रिया, हङ्गरी, बोहिमिया च राज्येषु शासनं स्वीकृतवती।
1774 — कलकत्ता भारतस्य राजधानी अभवत्।
1803 — अमेरिकासेनेटेन फ्रांसात् लुइसियाना-प्रदेशस्य क्रयं अनुमन्यत, येन अमेरिकादेशः द्विगुणितः अभवत्।
1822 — London Sunday Times इत्यस्य प्रथमं संस्करणं प्रकाशितम्।
1880 — एम्स्टर्डम्-मुक्त-विद्यापीठस्य स्थापना।
1904 — चिली-बोलिविया राष्ट्रयोः शान्ति-मित्रता-सन्धिः सम्पन्ना।
1905 — रूसदेशे 11 दिवसपर्यन्तं ऐतिहासिकं धर्मघटनं (strike) आरब्धम्।
1946 — वियतनाम-गणराज्य-सरकारा 20 अक्टोबर्-दिनं वियतनाम-नारी-दिवसः इति घोषितवती।
1947 — अमेरिका-पाकिस्तानयोः प्रथमं राजनयिकसंबन्धः स्थापितः।
1962 — चीनः भारतम् आक्रम्य अरुणाचलप्रदेशमार्गे भारतदेशस्य अन्तराले यावत् प्रविष्टः।
1963 — दक्षिणाफ्रिकायां नेल्सन-मण्डेला-अष्टानां च विरुद्धं न्यायप्रक्रिया आरब्धा।
1970 — सैयद् बर्रे इत्यनेन सोमालियादेशः समाजवादीराज्यरूपेण घोषितः।
1991 — उत्तरकाशी-क्षेत्रे 6.8 तीव्रतायाः भूकम्पः जातः, येन सहस्राधिकाः जनाः मृताः।
1995 — संयुक्तराष्ट्रमहासभायाः सुवर्णजयन्त्याः विशेषसत्रम् आरब्धम्।
1995 — श्रीलङ्का-क्रिकेटदलेन वेस्टइण्डीज्-देशं जित्वा शारजाह-कपः प्राप्तः।
1998 — मालदीवदेशे अब्दुल्-गयूम् पञ्चमवारं राष्ट्रपतिरभवत्।
2003 — मदर् टेरेसा रोमन-कैथोलिक-चर्चेन आशीर्वादिता।
2003 — बोलीवियायां राष्ट्रपतिः सांचेज् त्यागपत्रं दत्तवान्; कार्लोस-मेसे नूतनं मन्त्रिमण्डलं नियुक्तवान्।
2003 — Soyuz इत्याख्यः यानः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन संयुक्तः।
2004 — बाङ्ग्लादेशे त्रीणि पूर्वसैनिकाधिकारिणः मृत्युदण्डं प्राप्तवन्तः।
2004 — ब्रिटनदेशस्य प्रतिष्ठितं साहित्यपुरस्कारं एलन्-होलिङ्घर्स्ट् इत्यस्मै दत्तम्।
2007 — अली-लारीजान्याः त्यागपत्रे दत्ते ईरानदेशे सईद्-जलाली नूतनः परमाणु-वार्तानायकः नियुक्तः।
2007 — अमेरिका-राष्ट्रपतिः जॉर्ज् डब्ल्यू. बुश् म्यान्मार्-देशस्य सैन्यशासकाणां विरुद्धं नवीनान् प्रतिबन्धान् घोषितवान्।
2008 — भारतीयरिज़र्व्-बैंक् (RBI) रेपो-दरं 1 प्रतिशत् न्यूनाम् अकरोत्।
2011 — लीबियादेशस्य तानाशाहः मोहम्मद्-गद्दाफी गृहयुद्धे हतः।
जन्मानि
1784 — विस्काउण्ट् पामर्स्टनः, द्विवारं ब्रिटिश् प्रधानमन्त्रिरूपेण सेवां कृतवान्।
1855 — गोवर्धनरामः माधवरामत्रिपाठीः, आधुनिकगुजरातीसाहित्यस्य प्रमुखः कर्ता।
1920 — सिद्धार्थशंकररायः, पश्चिमबङ्गस्य पूर्वमुख्यमन्त्री।
1923 — वि. एस्. अच्युतानन्दनः, केरलस्य एकादशमुख्यमन्त्री।
1927 — गुंटुरु शेषेन्द्रः शर्माऽख्यः तेलुगुकविः।
1930 — लीला सेठः, भारतस्य उच्चन्यायालयस्य प्रथमस्त्री-न्यायाधीशा।
1940 — धनीरामः शाण्डिलः, भारतीयकांग्रेसस्य सदस्यः।
1947 — मैनुअल् फ्रेडरिकः, भारतीयहॉक्रीडकः।
1953 — किरणकुमारः, भारतीयचित्रपट-अभिनेता।
1957 — कुमारसानुः, सुप्रसिद्धः पार्श्वगायकः।
1963 — नवजोत् सिंह् सिद्धुः, राजनीतिज्ञः तथा क्रिकेटखेलकः।
1966 — बिक्रम् घोषः, प्रसिद्धः तबलावादकः।
1969 — सुदर्शनः भगतः, भारतस्य कृषिमन्त्रालये राज्यमन्त्री।
1978 — वीरेंद्रः सहवागः, भारतीयक्रिकेटक्रीडकः।
1988 — कृष्णप्पा गौतमः, प्रथमश्रेणी-क्रिकेटखेलकः।
---
निधनानि
1964 — एच्. सी. दासप्पा, भारतस्य क्रान्तिकारी।
1982 — निरञ्जन्नाथ् वांचू, वरिष्ठप्रशासनाधिकारी, केरल-मध्यप्रदेशयोः राज्यपालः।
2011 — मुअम्मर् अल्-गद्दाफीः, लीबियादेशस्य तानाशाहः।
2019 — दत्तात्रे
यः दादू चौगुलेः, विख्यातः भारतीयमल्लयोद्धा।
विशेषाः अवसराः
विश्व-ऑस्टियोपोरोसिस-दिवसः
विश्व-सांख्यिकी-दिवसः
---
हिन्दुस्थान समाचार