वाराणस्यां दालमंडी-विपणिकानां मुखेषु दृष्टः विक्रयस्य उत्साहः, पीनीकरणस्य कार्यवाह्याःदुःखम्
वाराणसी, 19 अक्टूबरमासः (हि. स.)।वाराणसीनगरे दालमण्डि-प्रदेशे, अवैध-विपणीनां निष्कासनं मार्ग-पीनीकरणं च प्रारब्धुं पूर्वं, दीपावली-उत्सवस्य पूर्वसप्ताहे व्यापारः प्रचण्डतया प्रवृत्तः। जूता-चप्पल-कपटनिर्माण-वस्त्र-पटाखा-सज्जा-सामग्री-विद्युत्-झालर-
दालमंडी के व्यापारी नेता इमरान बबलू और दूसरे व्यापारी


वाराणसी, 19 अक्टूबरमासः (हि. स.)।वाराणसीनगरे दालमण्डि-प्रदेशे, अवैध-विपणीनां निष्कासनं मार्ग-पीनीकरणं च प्रारब्धुं पूर्वं, दीपावली-उत्सवस्य पूर्वसप्ताहे व्यापारः प्रचण्डतया प्रवृत्तः।

जूता-चप्पल-कपटनिर्माण-वस्त्र-पटाखा-सज्जा-सामग्री-विद्युत्-झालर-बालवस्त्र-गृहोपकरण-इत्यादि-विक्रय-स्थलेषु वाराणसीवासिनः उत्साहेण क्रीतवन्तः।

जनसमूहेन अधिकेन आगते व्यापारिणां मुखेषु हर्षः अपि, दालमण्ड्याः आसन्न-पीनीकरणेन दुःखम् अपि दृष्टम्।

विद्युत्-झालर-विक्रेता अयूब-नामकः उक्तवान्—

“दालमण्डिं रक्षितुं सर्वप्रयत्नाः कृताः, किन्तु जिल्हाप्रशासनं लोकनिर्माण-विभागस्य अधिकारी वा किमपि श्रोतुं न इच्छन्ति।

वाराणस्य सर्वाति-सुलभः सुलभमूल्यवाला च बाजारः अयं द्विदलमण्डिः।

अत्र सर्वे हिन्दू-पर्वेषु अल्प-मूल्येन आवश्यकवस्तूनि क्रयन्ते।

प्रशासनं यदि मार्गं विस्तारितुम् इच्छति, तर्हि कोदै-केंद्र-प्रदेशस्य विस्तारः करणीयः, यतः तत्र न अल्पानि गृहाणि न च बहवः विक्रेतारः सन्ति।”

व्यापारी-नेता इमरान-अहमदः अवदत् यत्

“जिल्लाप्रशासनस्य समीपे मुख्यमार्ग-विस्तारणाय विकल्पाः न सन्ति इति स्पष्टं जातम्।

बेनियाबागात् गिरिजाघरं प्रति अथवा मैदागिनतः चौकं प्रति मार्ग-विस्तारणे विफलत्वात्, प्रशासनं दालमण्डिं सरल-लक्ष्यं मन्यत्।

अतः अस्याः पीनीकरणाय आदेशः निर्गतः।

तथापि दालमण्डी-प्रदेशे विस्तारण-क्रियाम् अद्यापि स्थगयितुं शक्यं अस्ति।

तस्य स्थाने अन्येषां मार्गाणां विस्तारं कृत्वा बाह्य-पर्यटकानां सुगमता साधनीया।”

---------------

हिन्दुस्थान समाचार