गोः गोमयेन मूर्तीनां दीपानां च निर्माणेन आत्मनिर्भराः संजाताः दिव्यांगाः
बुंदेलखंड सोसायटी फॉर रूरल डेवलेपमेंट संस्था के द्वारा अनूठी पहल कर दिव्यांगों के जीवन को जगमग किया जा रहा है । जहां दिव्यांग गाय के गोबर से राम दरबार, आकर्षक दीपक, धूप बत्ती समेत अन्य प्रतिमाओं के साथ साथ अन्य सजावटी सामान तैयार कर रहे हैं।
तैयार दीपक


मूर्तियों में भर रहे रंग


दिए तैयार कर रहे दिव्यांग


महोबा, 19 अक्टूबरमासः (हि.स.)।बुंदेलखण्ड् सोसाइटी फॉर रूरल डेवलपमेंट् नामिकया संस्थया अनुपमप्रयत्नः क्रियते, यया दिव्यांगानां जीवनं प्रकाशमानं भवति।

अत्र दिव्यांगाः गोमयात् रामदरबारम्, लक्ष्मी-गणेशम्, शङ्कर-प्रतिमाः, दीपकाः, धूपबत्तयः च विविधसज्जावस्तूनि च निर्मीयन्ते।

एषा क्रिया दिव्यांगेभ्यः रोजगारं प्रदत्ते, आत्मनिर्भरत्वं च साधयति। एवं वोकल फॉर लोकल अभियानं अपि प्रोत्साहयन्ति। संस्थया तान् व्यवसायिक-प्रशिक्षणेन सुसज्जितान् कुर्वन्ति।

संस्थाप्रबंधकः आकाश-रायः रविवासरे उक्तवान्—“संस्थया विगते २० अधिकं दिव्यांगानां प्रशिक्षणं प्रदत्तम्। शालिनी प्रजापति, प्रीति, इन्द्रेश-यादव्, दिनेश्, लवली, दिव्या, मनोज्, शिखा, अखिलेश्, ऊषा, बबलू, आशीष्, श्याम-बिहारी इत्यादयः दिव्यांगाः मृत्तिका-गोमय-सहाय्येन मूर्तयः गृहसज्जावस्तूनि च निर्मीयन्ते।”

गौ-गोबरात् रामदरबारम्, लक्ष्मी-गणेशम्, शङ्कर-मोमेंटो इत्यादीनि अद्भुतानि प्रतिमाः सृज्यन्ते। दीपकनिर्माणार्थं गौशालात् गोबरं आनीय प्रीमिक्स (इमलीबीजं, मैदा-काष्ठ-चूर्णं) सम्मिश्र्यते। तत् मृत्तिकया मिश्र्य, सूर्यप्रकाशे शुष्कीकृत्य, वर्णेन च सज्यते। अन्ते बत्ती संयोज्य जैल-पूरितो दीपको विक्रीयते।

प्रतिमाः सांच-रूपेण निर्मीयन्ते। धूपबत्तयः पुष्पैः सज्यन्ते। प्रशिक्षिका दीपशिखा आकाश-रायः अवदत् यत्“देवेंद्र प्रजापतेर् दिव्यांगान् दीपक-मूर्तिनिर्माणे प्रशिक्षणं दत्तम्। समस्ताः उत्पादाः इको-फ्रेन्डली।

मन्दिरेषु अर्पितानि पुष्पाणि संगृह्य, शुष्कीकृत्य चूर्णं कृत्वा धूपबत्ती निर्माणं शिक्षयन्ति। एतत् जलम् दूष्यति न, पुष्पं च उपयुक्तं भवति, वातावरणं च न दुष्यते।”

---------------

हिन्दुस्थान समाचार