बांसवाड़ा पुलिसदलम् अनाथनिर्धनबालानां जीवने पूरयति हर्षस्य प्रकाशं, दीपोत्सवो जातः पूतं पर्व
बांसवाड़ा, 19 अक्टूबरमासः (हि.स.)।यत्रैकस्मिन् पक्षे सम्पूर्णः देशः प्रकाशे, उत्साहे च आनन्दे च महापर्वं दीपावलिपर्वणि उल्लसितम् अस्ति, तत्रैव बाँसवाडा-जिलायाः पुलिसविभागः स्वस्य सुरक्षा-व्यवस्था सहितं एका अनूठा मानवीय-प्रवृत्तिः अपि कुर्वन्ति। जिल
बच्चों को उपहार देते पुलिस के जवान


बच्चों को उपहार और मिठाई देते पुलिस अधीक्षक सुधीर जोशी


बांसवाड़ा, 19 अक्टूबरमासः (हि.स.)।यत्रैकस्मिन् पक्षे सम्पूर्णः देशः प्रकाशे, उत्साहे च आनन्दे च महापर्वं दीपावलिपर्वणि उल्लसितम् अस्ति, तत्रैव बाँसवाडा-जिलायाः पुलिसविभागः स्वस्य सुरक्षा-व्यवस्था सहितं एका अनूठा मानवीय-प्रवृत्तिः अपि कुर्वन्ति। जिल्लायां पञ्चदिवसीय दीपोत्सवं पुलिसः “मिष्ठान्न-युक्ता दीपावली” इति मनयितुं निश्चयम् अकुर्वत्, यस्य मुख्यलक्ष्यं वंचितानां अनाथबालकानां च जीवने अपि आनन्द-प्रकाशं प्रापयितुं अस्ति।

पुलिससैनिकाः 'सुखदूताः' इव एतेषां पुण्याभियानेन, पुलिसविभागस्य अधिकारीणां जवानानां च साहाय्येन प्रत्येकं थाना-क्षेत्रं प्रति गरीबबालकान्, विशेषतया अनाथबालकान्, दीपावलिपर्वस्य सुखानि वितरणं कुर्वन्ति। पुलिसकर्मी ‘खाकी’ वस्त्रस्य कठोरकर्तव्यं पालनं कुर्वन्तः, अधुना 'सुखदूतानां' रूपेण दृश्यन्ते। ते स्वयमेव बालकानां निवासस्थानानि अथवा अनाथगृहाणि गत्वा केवलं मिठाई न दत्त्वा, किन्तु भविष्यस्य आधारम् दृढं कर्तुं आवश्यकवस्तूनि अपि ददन्ति।

बालकानां प्रदत्ते सामग्रीमध्ये शिक्षायाः सम्मानस्य च दृढसन्देशः लुप्तः नास्ति। पुलिसजवानाः अधिकारी च बालकान् दीपोत्सवस्य मिष्ठरूपेण मिष्ठान्नं च उपहाराणि, शिक्षायाः ज्योति प्रज्वालयितुं कॉपी-पुस्तकानि, सम्मानजनकं जीवनं प्रदातुं च तथा समाजमुख्यधारायाः सङ्गमाय यूनिफ़ॉर्म्, जूते, वस्त्राणि भेंटरूपेण प्रददुः। एतेन बालकाः अपि दीपावलिपर्वे कस्यापि अभावस्य सामना न कुर्वन्ति, अन्यबालकानां सदृशं हर्षेण पर्वं मनन्ति।

अस्मिन् पावनाभियाने बाँसवाडा-पुलिसविभागस्य प्रतिमहान् लघु-कर्मचारी अपि सम्पूर्णशः नियताः। अस्य नेतृत्वं पुलिस-अधीक्षकः सुधीर जोशी तथा अतिरिक्त पुलिस-अधीक्षकः डॉ० राजेश भारद्वाज संभालयन्ति। तेषां नेतृत्वे सर्वे पुलिस-उपाधीक्षकाः, सब-इंस्पेक्टराः, सहायक-पुलिस-निरीक्षकाः, हेड-कांस्टेबल्, कांस्टेबल् च विभागस्य प्रत्येकं कर्मचारी तनुर्मनोधनैः सह सहाय्यम् कुर्वन्ति।

पुलिस-अधीक्षकः सुधीर जोशी उक्तवान् —

“पुलिसदलस्य दायित्वं केवलं नियम-व्यवस्था-संरक्षणं नास्ति, किन्तु समाजस्य प्रति संवेदनशीलत्वं अपि आवश्यकं। ‘मिठाई-युक्ता दीपावली’ द्वारा वयं बालकेषु एतत् सन्देशं प्रेषयितुम् इच्छामः — पुलिसः सर्वदा तेभ्यः सह अस्ति। एषः केवलं सुरक्षा-कर्तव्यं न, अपि तु महत्तमं मानवीयधर्मः अपि अस्ति।”

अतिरिक्त पुलिस-अधीक्षकः डॉ० राजेश भारद्वाजः उक्तवान् —

“अस्मिन् अभियाने दीपावलिपर्वणः पञ्चदिनेषु निरन्तरं भविष्यति, लक्ष्यं च जिल्लायाः अधिकतमं वंचितबालकान् स्प्रष्टुम् अस्ति।”

बाँसवाडा-पुलिसदलस्य अयं प्रयासः न केवलं पुलिसदलम् सामान्यजनैः सम्बन्धं समीपं कर्तुं सक्षमः, अपि तु संवेदनशीलं समावेशी समाजस्य निर्माणे अपि आदर्शं प्रदर्शयति। “मिष्ठान्न-युक्ता दीपावली” प्रत्यक्षतया प्रमाणयति यत् दीपावली केवलं प्रकाशस्य न, किन्तु करुणा मानवीयतायाश्च पर्व अपि अस्ति।

---------------

हिन्दुस्थान समाचार