Enter your Email Address to subscribe to our newsletters
भक्ताः दर्शनेन सहैव मातुः निधिमवाप्यधन्याः
वाराणसी,19 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशे वाराणसीजनपदे रविवासरे स्वर्णमयी मां अन्नपूर्णा देव्याः दरबारे द्वितीयदिनं अपि दर्शनपूजनार्थं श्रद्धालूनां महान् सम्मर्दः सङ्गतः आसीत्।
मन्दिरे मङ्गला आरत्याः अनन्तरं भक्तानां कृते मां अन्नपूर्णा कपाटं उद्घाटितं, यत्र भक्ताः दर्शनसहितं खजाना प्राप्त्वा धन्याः अभवन्।
मंडपे प्रातःकालादेव दर्शनपूजनस्य स्थितिः अनवरतं प्रवृत्ता।
मन्दिरस्य महंतः शंकरपुरी महाराजः सहयोगिभिः सह भक्तेषु प्रसादरूपेण खजानस्य वितरणं कुर्वन् आसीत्।
धनतेरस् पर्वात् आरभ्य दर्शनपूजनस्य सिलसिला अन्नकूट महोत्सवपर्यन्तं निरन्तरं प्रवर्तते।
मन्दिरप्रबन्धानुसारं स्वर्णमयी अन्नपूर्णा देव्याः दरबारे माता विग्रहस्य अर्चकः ब्राह्मणाश्च विधिपूर्वकं पूजनं कृतवन्तः।
अनन्तरं महंतः शंकरपुरी माता रानीं मङ्गला आरतीं कृतवन्तः।
काश्यां मान्यता अस्ति यत् काशिपुराधिपति महादेवः अपि माता अन्नपूर्णायाः समक्षं भिक्षां प्रार्थयित्वा भक्तानां पोषणं कृतवान्।
जनेषु श्रद्धा अस्ति यत् अन्नपूर्णायाः स्वर्णमयी प्रतिमायाः दर्शनानन्तरं खजाना रूपं प्रसादं तेषां तिजोरी अथवा अन्नभण्डारे स्थापयित्वा सम्पूर्णवर्षे मां अन्नपूर्णायाः कृपा वर्तते, च तेषां गृहे अन्नधनधान्यस्य कदापि कमी नास्ति।
मन्दिरे सम्मर्दे महति दृष्ट्वा सुरक्षा-व्यवस्था दृढं कुर्वन्ति।
मन्दिरे स्थापितात् कंट्रोल्-रूमात् व्यवस्था निरन्तरं निरीक्ष्यते।
मन्दिरे चिकित्साशिविरे रोगिणेभ्यः औषधं प्रदत्तम्।
मन्दिरे सेवकाः व्यवस्था सहयोगेन सह दिव्यांग-वृद्धान् पूर्णतया दर्शनपूजनं कर्तुं साहाय्यं कुर्वन्ति।
मन्दिरप्रबन्धकः श्री काशी मिश्रः उक्तवनान् यत् “मां अन्नपूर्णायाः स्वर्णिम प्रतिमायाः दर्शनपूजनं रात्रौ ११ वादनपर्यन्तं क्रियते।
वर्षे चतुर्थ-पञ्चदिनानि एव माता स्वर्णमयी रूपेण दर्शनीया।
अद्य एषः पञ्चदिनपर्यन्तं भवति। अनन्तरं माता स्वर्णमयी प्रतिमायाः कपाटं विरुद्धं क्रियते।
अथ श्री काशी विश्वनाथ मन्दिरपरिसरे मां अन्नपूर्णायाः मूलविग्रहस्य सह महती स्वर्णजडित प्रतिमा अपि स्थापिता।
अयं विग्रहः १०८ वर्षाणि कनाडायाः संग्रहालये संरक्षितः आसीत्, यः अनन्तरं प्रधानमन्त्रिणा श्री नरेन्द्र मोदी इत्यस्य प्रयत्नेन श्री काशी विश्वनाथ मन्दिरपरिसरे स्थाप्यते।
अधुना मन्दिरस्य शिखरं अपि स्वर्णेन भूषितम्।
एषु अपि श्रद्धालवः सम्पूर्णा आस्थया दर्शनपूजनं कुर्वन्ति।
-------------
हिन्दुस्थान समाचार