सर्वासां जिलानां प्रमुखाः सार्वजनिक स्थलेषु गौशालासु गोवर्धन पूजायाः आयोजनमुत्साहेनाकुर्वन् : मुख्यमंत्री डॉ. यादवः
मुख्यमंत्री आगामीमहात्सवान् दृष्टिगतान् कृत्वा जनप्रतिनिधयः अधिकारिणोऽकरोत् संवादम् भोपालम्, 19 अक्टूबरमासः (हि.स.)। मुख्यमंत्री डॉ. मोहन यादवः उक्तवान् यत्“प्रदेशस्य सांस्कृतिकं धार्मिकं सामाजिकं च विरासतं रक्षार्थ २१ एवं २२ अक्टूबरे सर्वेषु जिल
मुख्यमंत्री ने आगामी त्यौहारों के दृष्टिगत जनप्रतिनिधि और अधिकारियों से किया वर्चुअल संवाद


मुख्यमंत्री आगामीमहात्सवान् दृष्टिगतान् कृत्वा जनप्रतिनिधयः अधिकारिणोऽकरोत् संवादम्

भोपालम्, 19 अक्टूबरमासः (हि.स.)।

मुख्यमंत्री डॉ. मोहन यादवः उक्तवान् यत्“प्रदेशस्य सांस्कृतिकं धार्मिकं सामाजिकं च विरासतं रक्षार्थ २१ एवं २२ अक्टूबरे सर्वेषु जिलानां प्रमुखेषु सार्वजनिकेषु स्थलेषु तथा गौशालासु गोवर्धनपूजायाः आयोजनं धूमधामेन क्रियताम्।

एषु आयोजनेषु मन्त्रीः सांसदः विधायकः नगरीय-निकायस्य पंचायत् प्रतिनिधयः च स्थानीयजनप्रतिनिधयः सहभागीभवेत्।

स्थानीयस्तरे सक्रियान् सांस्कृतिकमण्डलान् सम्मिलयित्वा कार्यक्रमाः उत्सवरूपेण आचर्यन्ताम्।”

मुख्यमंत्री डॉ. यादवः रविवासरे मुख्यमंत्री निवासात् आगामिसु पर्वसु सम्बन्धिनः प्रदेशस्य सर्वेभ्यः सांसदेभ्यो, विधायकेभ्यो, जिलाधिकारिणे, पुलिस्-अधीक्षकाय, नगरीय-निकाय-पदाधिकारिभ्यः तथा अन्येभ्योऽधिकारिभ्यः वीसी-मार्गेण सम्बोधितवान्।

---------------

हिन्दुस्थान समाचार