भारत-ऑस्ट्रेलिययोर्मध्ये एकदिवसीयशृंखलायां प्रथमक्रीडाद्य, रोहित-कोहली इत्यनयोः युगलं क्रीडांगणे अवतरिष्यति
नव दिल्ली, 19 अक्टूबरमासः (हि.स.)। भारत-ऑस्ट्रेलिययोः मध्ये त्रिम्याचक-एकदिवसीय-श्रृङ्खलायाः प्रथमक्रीडा अद्य ऑस्ट्रेलियादेशस्य पर्थ्-नगरस्थे ऑप्टस्-क्रीडांगणे क्रीडितुं नियोजितः अस्ति। भारतीयसमयानुसारं एष प्रातः नववादने (९:०० वादने) आरभ्यते।
भारत-ऑस्ट्रेलिया वन डे मुकाबला


नव दिल्ली, 19 अक्टूबरमासः (हि.स.)।

भारत-ऑस्ट्रेलिययोः मध्ये त्रिम्याचक-एकदिवसीय-श्रृङ्खलायाः प्रथमक्रीडा अद्य ऑस्ट्रेलियादेशस्य पर्थ्-नगरस्थे ऑप्टस्-क्रीडांगणे क्रीडितुं नियोजितः अस्ति।

भारतीयसमयानुसारं एष प्रातः नववादने (९:०० वादने) आरभ्यते।

अस्यांं प्रतिस्पर्धायां शुभमन् गिल् प्रथमवारं भारतीयदलेन नायकरूपेण नेतृत्वं करिष्यति,

यदा मिचेल् मार्श् ऑस्ट्रेलियादलस्य नायको भविष्यति।

क्रीडेयं विशेषमहत्त्वपूर्णा भविष्यति,

यतः दीर्घकालानन्तरं भारतस्य प्रसिद्धौ द्वौ क्रीडकौ रोहित् शर्मा तथा विराट् कोहली पुनः एकत्रं क्रीडाङ्गणे दृश्ये भविष्यतः।

उभौ अपि एतस्मिन् वर्षे मार्च्-मासे ICC Champions Trophy इत्यस्मिन् प्रतियोगितायां क्रीडितवन्तौ,

यत्र उभयोः उत्कृष्टक्रीडया रोहित् शर्मणो नेतृत्वे भारतदलेन सा क्रीडा विजिता आसीत्।

---

हिन्दुस्थान समाचार