करूरसंमर्दे मृतकानां 39 जनानां परिजनेभ्यो विजयस्य पक्षीयस्य वीके इत्यस्य परतया 20-20 लक्षरूप्यकानां आर्थिकसहायता
चेन्नई, 19 अक्टूबरमासः (हि.स.)।अभिनेता-नेता विजयस्य नेतृत्वे तमिलगा वेत्री कझगम दलेन करूर-संमर्दे मृतानां ३९ व्यक्तीनां परिवाराय प्रति परिवारं २० लक्षं रूप्यकाणि आर्थिकसहाय्यरूपेण प्रदत्तानि। पक्षेण उक्तो धनराशिः सम्बद्धपरिवाराणां बैंक-खातेषु स्था
करूर भगदड़ में मरने वालों के परिवारों को आर्थिक सहायता दी गई


चेन्नई, 19 अक्टूबरमासः (हि.स.)।अभिनेता-नेता विजयस्य नेतृत्वे तमिलगा वेत्री कझगम दलेन करूर-संमर्दे मृतानां ३९ व्यक्तीनां परिवाराय प्रति परिवारं २० लक्षं रूप्यकाणि आर्थिकसहाय्यरूपेण प्रदत्तानि।

पक्षेण उक्तो धनराशिः सम्बद्धपरिवाराणां बैंक-खातेषु स्थानान्तरीकृता।

टीवीके पक्षतः सामाजिकेन ‘एक्स’ माध्यमेन सूचितम्—

“२८ सेप्टेम्बर् दिने घोषणां अनुगत्वा, १८ अक्टोबर् दिने आर.टी.जी.एस् मार्फत् परिवार-कल्याण-निधेः रूपेण २० लाखं रूप्यकाणि प्रेषितानि। प्रभावितान् परिवारान् सहायतां स्वीकरोति इति निवेदनं कृतम्।”

पक्षस्य अनुसारं ३९ परिवाराणां प्रति २० लक्षं रूप्यकाणि प्रेषितानि, यत् कुलं ७.८ करोड् रूप्यकाणि भवति।

स्मरणीयम् यत् २७ सेप्टेम्बर् २०२५ तमे करूर-भगदण्डे ३९ जनानां मृत्युः जातः, ६० अतिवृद्धाः जनाः अपि आहताः।

सङ्घटनायाः पश्चात्, टीवीके मृतकानां परिवाराय २० लाखं रूप्यकाणि, तथा आहणानां कृते २ लक्षं रूप्यकाणि सहायता-राशिः दातुं घोषणां कृतवती।

---------------

हिन्दुस्थान समाचार