Enter your Email Address to subscribe to our newsletters
झांसी, 19 अक्टूबरमासः (हि.स.)।झाँसी-ललितपुर-लोकसभा क्षेत्रस्य सांसदः अनुरागः शर्मा भारतीय-जनता-पक्ष-राष्ट्रियाध्यक्षं जगत्प्रकाशः नड्डां च भारतस्य स्वास्थ्य-मंत्रिणम् रविवासरे शिष्टाचार-मेलनेन सुसंपर्कम् अनुभूतवान्।
अस्मिन अवसरे सांसदेन शर्मा बुंदेलखण्ड-क्षेत्रस्य विकासे विस्तृतविषये चर्चां कृतम्। सौहार्दपूर्ण-मिलनकाले तैः संगठनात्मक-अनुभवस्य आदान-प्रदानं च अभवत्। सांसदेन उक्तं यत् “प्रत्येकः अध्यक्षभेटः सदैव ज्ञानवर्धकः प्रेरणादायकश्च भवति, यतो हि अध्यक्षेभ्यः संगठन-बारीकानि, कार्यप्रणाली, जनसेवा-भावना च नवतया ज्ञातुं शक्यते।”
सांसदः अनुरागः शर्मा बुंदेलखण्ड-क्षेत्रस्य विकास-संबद्धविषये अपि विस्तारपूर्वकं चर्चा कृतवान्। विशेषतः तेन सूचितम्—“अध्यक्षेन बुंदेलखण्डं राष्ट्रस्य विकास-मुखधारायाः अधिकं प्रभावोत्कर्षेण योजयितुं बहवः व्यावहारिकपरामर्शाः प्रदत्ताः, याः क्षेत्रस्य प्रगत्यै अत्यन्तं महत्वपूर्णाः भविष्यन्ति।”
सांसदेन अभिव्यक्तम्—
“अध्यक्षस्य प्रेरक-मार्गदर्शनं स्नेहपूर्णं च सहयोगं प्रति हृदयतः कृतज्ञः अस्मि। तेषां अनुभवः दृष्टिकोणश्च अस्मान् निरन्तरं राष्ट्रसेवायै संगठन-सशक्तिकरणाय च प्रेरयति।
---------------
हिन्दुस्थान समाचार