काश्यां लघु–दीपावल्यां राष्ट्रीय–क्रीडकैः शताधिक–आकाशदीपाः प्रक्षिप्ताः
–जगमगद्भिः दीपैः सर्वे नगरे इन्द्रधनुषी–छटा व्यापिता, गृहद्वारेषु यमदीपाः प्रज्वलिताः –आपणेषु दृष्टः उत्साहः, सायं दीर्घकालं पर्यन्तं आवागमनम् वाराणसी,19 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक–नगरी वाराणस्यां (काश्यां) ज्योति–पर्वस्य पूर्वदि
दुल्हन की तरह सजा काशी विश्वनाथ धाम


छोटी दीपावली पर भव्य गंगा आरती


छोटी दीपावली पर भव्य गंगा आरती


–जगमगद्भिः दीपैः सर्वे नगरे इन्द्रधनुषी–छटा व्यापिता, गृहद्वारेषु यमदीपाः प्रज्वलिताः

–आपणेषु दृष्टः उत्साहः, सायं दीर्घकालं पर्यन्तं आवागमनम्

वाराणसी,19 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक–नगरी वाराणस्यां (काश्यां) ज्योति–पर्वस्य पूर्वदिनं लघु–दीपावल्यां (नरक–चतुर्दश्यां) रविवासरे गृहेषु बाजारेषु च जगमगद्भिः दीपैः आतिशबाज्या च इन्द्रधनुषी–छटा सर्वत्र व्यापिता आसीत्।

सायंकालादारभ्य बाबा–विश्वनाथस्य नगरी दीपैः मोमबत्तिभिः सह विविधवर्ण–विद्युत्–झालराभिः गृहाणि व्यापारिक–प्रतिष्ठानानि च सज्जानि अभवन्।

पर्वे परम्परानुसारं जनाः स्वगृहद्वारेषु प्रतिष्ठानद्वारेषु च यमदीपम् अपि प्रज्वलयामासुः।

ज्योतिषविदां मतानुसारं चतुर्दशी अपराह्णे ०१:५५ मिनिटात् आरब्धा, तस्याः समाप्तिः २० अक्तोबरस्य अपराह्णे ०२:५६ मिनिटे भविष्यति।

पर्वे जनाः तिलतैल–पूर्णैः दीपैः यमस्य अतिरिक्तं ब्रह्मा–विष्णु–महेश–नामधेयैः मन्दिरेषु, मठेषु, उद्यान–वाटीषु, बावली–गली–प्रभृतिषु अपि दीपदानं कृतवन्तः।

काश्यां श्रद्धा अस्ति यत् एतत् कृत्वा अकाल–मृत्युः न भवति।

तदानीं पर्वे बहुमञ्जिल–भवनानि गृहाणि व्यापारिक–प्रतिष्ठानानि च सर्वाणि प्रकाशेन न्हातानि इव दृश्यन्ते।

नगरस्य प्रमुख–बाजाराः, सार्वजनिक–उद्यानाः, काशी–हिन्दू–विश्वविद्यालयः (बीएचयू), सम्पूर्णानन्द–संस्कृत–विश्वविद्यालयः, महात्मा–गान्धी–काशी–विद्यापीठः इत्येतानि परिसराणि अपि प्रकाशेन आलोकितानि।

बीएचयू–स्थित–लंका–सिंहद्वारे महामनः पण्डित–मदनमोहन–मालवीयस्य आदमकद–प्रतिमा अपि रंगीन–विद्युत्–झालराभिः अलङ्कृता दृश्यते।

– प्रकाशेन प्रकाशितः परमानंदपुर मिनी स्टेडियम, २५ सहस्र दीपाः प्रज्वलिताः

प्रधानमन्त्री–नरेन्द्र–मोदिनः संसदीय–क्षेत्रे वाराणस्यां रविवासरे लघु–दीपावल्याः अवसरं प्रति त्रिशताधिक–क्रीडकाः खेल–संघ–अधिकारिणश्च परमानन्दपुर–मिनी–स्टेडियमं कन्येव सज्जयामासुः।

हैण्डबॉल्, रग्बी, हॉकी, टेबल–टेनिस्, जुडो, बुशु–नामकेषु क्रीडासु सहभागिनः क्रीडकाः क्रीडाङ्गणे दीपैः “खेलोगे तो खिलोगे” इति वाक्यं च “काशी” इत्यपि आकृत्या अंकितवन्तः।

सायंकाले जातया आतिशबाज्यां कालेभ्यः मेघेभ्यः अपि प्रकाशेन आच्छादितं व्योम आसीत्।

कार्यक्रमस्य अन्तिम–भागे महिला–राष्ट्रीय–क्रीडकाभिः शताधिक–आकाशदीपाः प्रक्षिप्ताः, येन बनारसस्य आकाशः प्रकाशेन पूरितः।

अस्य कार्यक्रमस्य संयोजनं उत्तरप्रदेश–हैण्डबॉल्–संघस्य उपाध्यक्षः डॉ. ए.के. सिंहः कृतवान्।

— पर्वे लक्ष्मी–गणेश–मूर्तीनां आसीत् व्यापक–क्रयः

लघु–दीपावल्यां पूजन–अर्चनार्थं मृत्तिकया निर्मिताः लक्ष्मी–गणेश–मूर्तयः विपुलेन परिमाणेन विक्रयिताः।

एतासां मूर्तीनां क्रयार्थं सर्वत्र मार्गेषु स्थापिता अस्थायी–स्टालाः जनसङ्कुलाः आसन्। लहुराबीर्, जगतगञ्ज, चेतगञ्ज, नवी–सड़क्, गोदौलिया, दशाश्वमेध्, जद्दुमण्डी, लंका, अस्सी, लहरतारा, मण्डुवाडीह्, पाण्डेयपुर्, अर्दलीबाजार–प्रभृतिषु क्षेत्रेषु जनाः पर्व–क्रयणेन व्यग्राः।

गोबर–निर्मिताः गणेश–लक्ष्मी–मूर्तयः अन्य–शुभ–प्रतीक–चिह्नानि च अपि जनैः क्रीतानि।

— दीपपर्वस्य पूर्वसन्ध्यायां भव्य–गङ्गा–आरती

ज्योति–पर्वस्य दीपावल्याः पूर्व–सन्ध्यायां दशाश्वमेध–घाटः प्रकाशेन आलोकितः आसीत्।

गङ्गा–सेवा–निधिना पर्वे माता–गङ्गायाः विशेष–आरती कृतम्।

दैनिक–आरत्यां बहुसङ्ख्यक–श्रद्धालवः सहभागी अभवन्।

दशाश्वमेध–घाटे श्रद्धालवः माता–गङ्गायाः भव्य–आरतीं दृष्ट्वा अत्यन्तं हर्षिता अभवन्।

— सेवाज्ञ–संस्थानम् राजकीय–बाल–गृहे बालकैः सह दीपावलीं अचिनोत्

सामाजिक–संस्था सेवाज्ञ–संस्थानम् काशी–महानगरम् दीपावली–पर्वं समाजस्य विविध–वर्गैः सह उल्लास–स्नेहपूर्ण–वातावरणे अचिनोत्।संस्थानस्य कार्यकर्तारः रामनगर–स्थिते राजकीय–बाल–गृहे (किशोर–गृहः) आगत्य बालकैः सह दीपावली–उत्सवं अचिनोत्।

अवसरे सांस्कृतिक–कार्यक्रमाः आयोजिताः, सर्वेभ्यः बालकेभ्यः मिष्टान्न–वितरणं कृतम्।

दीपानां प्रकाशः, बालकानां मुखेषु हासः च मिलित्वा दर्शनं कृत्वा स्वयंसेवकाः गद्गदाः अभवन्।

एवमेव डाफी–स्थित–सेवा–बस्त्यां अपि सेवाज्ञ–संस्थानस्य कार्यकर्तारः ग्रामिणैः सह दीपावली–उत्सवं अचिनोत्।

अस्मिन् अवसरे शिवं–पाण्डेयः, आशीष–आशुः, पीयूष–मणि–त्रिपाठी इत्यादयः सहभागी अभवन्।

---------------

हिन्दुस्थान समाचार