Enter your Email Address to subscribe to our newsletters
रायगढ़म् , 19 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य धरमजयगढ-विकासखण्डस्य तेंदुमुडीग्रामपञ्चायति शनिवासरे आयोजिते ‘पेसा’-नियमाधारे विशेषग्रामसभासमायमे ग्रामीणैः सर्वसम्मतिपूर्वकं प्रस्तावः स्वीकृतः — यत् मेसर्स् अंबुजा-सीमेंट्स्-लिमिटेड्, पुरुङ्गा (अडानी-समूहस्य) प्रस्ताविता भूमिगत-कोयल-खादन-परियोजना न अनुमन्यते इति।
तेन ग्रामसभा द्वारा आगामी ११ नवम्बर २०२५ तमे दिनाङ्के नियोजितं पर्यावरणीय-जनश्रवणम् अपि निरस्तं कर्तुं निर्णयः कृतः।
ग्रामसभातः प्राप्तसूचनानुसारं उक्तकम्पन्या ८६९.०२५ हेक्टेयर-क्षेत्रे २.२५ मिलियन-टन-प्रति-वर्ष-क्षमतायुक्ता भूमिगत-कोयल-खादन-परियोजना प्रस्तुतिता।
तत्र ६२१.३३१ हेक्टेयरं वनभूमिः, २६.८९८ हेक्टेयरं अवनभूमिः, २२०.७९६ हेक्टेयरं निजभूमिः च अन्तर्भवन्ति।
एषा खननपरियोजना तेंदुमुडी, पुरुङ्गा, साम्हरसिंघा इत्येतयोः ग्रामपञ्चायतानां प्रदेशं प्रत्यक्षतः प्रभावितुं शक्नोति।
ग्रामवासिनः स्वप्रस्तावे निर्दिशन्ति यत् — वनाधिकार-अधिनियमः २००६ अन्तर्गतं ग्रामस्य निजदावे अद्यापि लंबन्ति, अतः स्वीकृतिं विना कस्यापि परियोजनायाः कार्यान्वयनं विधिविरुद्धं भवति।
एषः प्रदेशः पेसा-अधिनियमस्य अन्तर्गतः अस्ति, ग्रामसभया च अस्य परियोजनायाः अनुमोदनं न दत्तम्।
अयं प्रदेशः भारतीय-राज्यघटनायाः पञ्चम-अनुसूच्यां सम्मिलितः अस्ति तथा छत्तीसगढ-पेसा-अधिनियम-२०२२ इत्यनेन संरक्षितः।
प्रस्तावितं खननक्षेत्रं कोकदार-आरक्षित-वनक्षेत्रं नाम्ना प्रसिद्धं, यः अतीव-घनवनः अस्ति, यत्र गजानां स्वाभाविकं निवासस्थानम्।
ग्रामवासिनः चिन्तां व्यक्तवन्तः यत् भूमिगत-खननात् विशाल-गर्तेषु जलसञ्चयः भविष्यति, तस्मात् समीपस्थ-नदी-नालानां जलस्रोताः शुष्येयुः, जैवविविधतायाः च गम्भीरः नाशः स्यात्।
धरमजयगढ-वनमण्डले अद्यावधि १६७ ग्रामिणानां मृत्युः गजाक्रमणेन, ६८ गजानां च मृत्युः अभिलिखिता अस्ति।
छाल-रेञ्ज्-प्रदेशे ५४ ग्रामिणानां तथा ३१ गजानां मृत्यवः अभिलिखिताः।
अतः ग्रामवासिनः चेतयन्ति यत् खननारम्भे गजानां विचरणमार्गे विघ्नः, ध्वनिप्रदूषणं, वायुप्रदूषणं च वर्धिष्यते, ग्रामवासिनां च जीवन-सम्पत्त्योः संकटं भविष्यति।
एवं पेसा-अधिनियमस्य मान्यतां दृष्ट्वा ग्रामः तेंदुमुडी मेसर्स् अंबुजा सीमेंट्स् लिमिटेड् प्रस्तावितं पुरुङ्गा भूमिगत-कोयल-खनन-परियोजनां (८६९.०२५ हेक्टेयर-क्षेत्रे, २.२५ मिलियन-टन-प्रति-वर्ष-क्षमता) औपचारिकतया विरोधयति तथा ११ नवम्बर २०२५ नियोजितां पर्यावरणीय-जनश्रवणां निरस्तां करोति।
ग्रामसभया प्रशासनं तथा कम्पनीं च चेतितम् —
यत् ग्रामक्षेत्रे खननसमर्थनरूपा काश्चन गतिविधयः कर्तुं सख्ततया निषिद्धाः स्युः।
अधुना दृष्टव्यं भवति — पेसा-नियमाधारेण पारितस्य अस्य ग्रामसभा-निर्णयस्य परिप्रेक्ष्ये प्रशासनं जनश्रवणं निरस्तं करिष्यति वा विरोधमध्येमेव तां आयोजयिष्यति इति — एतत् आगामिदिवसेषु स्पष्टीभविष्यति।
हिन्दुस्थान समाचार