विश्वस्य अन्येभ्य देशेभ्यः साक्षात् लखनऊनगरस्य भविष्यति वायव्यसंपृक्तिः -राजनाथ सिंहः
मैं सांसद रहूं या न रहूं लखनऊ के विकास के प्रति हमारी प्रतिबद्धता बनी रहेगी: रक्षामंत्री लखनऊ,19 अक्टूबरमासः (हि.स.)। रविवासरे रक्षामन्त्री च क्षेत्रीय-संसदः श्री राजनाथ सिंहः लखनऊमध्ये भारत-रत्नः अटल बिहारी बाजपेई तथा पूर्व-राष्ट्रपति डॉ. ए. पी.
कार्यक्रम को संबोधित करते राजनाथ सिंह


मैं सांसद रहूं या न रहूं लखनऊ के विकास के प्रति हमारी प्रतिबद्धता बनी रहेगी: रक्षामंत्री

लखनऊ,19 अक्टूबरमासः (हि.स.)। रविवासरे रक्षामन्त्री च क्षेत्रीय-संसदः श्री राजनाथ सिंहः लखनऊमध्ये भारत-रत्नः अटल बिहारी बाजपेई तथा पूर्व-राष्ट्रपति डॉ. ए. पी. जे. अब्दुल् कलाम इत्ययोः प्रतिमासम् उद्घाटितवान्।अन्यतः, ते जानकीपुरम् सेक्टर् F मध्ये सामुदायिक केन्द्रं तथा सेक्टर् ६ मध्ये पुस्तकालयं च लोकार्पितवन्तः।

अस्मिन अवसरे रक्षामन्त्री एवं लखनऊ-संसदः श्री राजनाथ सिंहः उक्तवन्तः –“वयं संसदम् आस्महि वा न, लखनऊविकासस्य प्रति अस्माकं पूर्णप्रतिबद्धता यथावत् स्थास्यति।यत् मम शक्यम् तद् कर्तुं प्रयत्नं कृतवान्।विश्वस्य अन्येषु राष्ट्रेषु लखनऊस्य हवाई-संपर्कः सिध्येत्, अस्य प्रयत्नः सञ्चालितः।हिन्दुस्तान् एरोनाटिक्स् लिमिटेड् अद्भुतं कर्म कुर्वन् अस्ति।जनाः विवाहकार्याय स्थलम् अतीते न प्राप्नुवन्ति।लखनऊस्य प्रत्येकसंसदक्षेत्रे महत् सामुदायिक केन्द्रं स्थाप्यते, यस्य रखरखावाय न्यूनं वित्तं प्रयुक्तम्।एकपि उद्यानं एव न अवशिष्येत् यत्र ओपन्-जिम् व्यवस्था न स्यात्।लखनऊ ३०१ उद्यानेषु ओपन्-जिम् आरब्धः, २५० स्थानेषु ओपन्-जिम् आजाद्यं प्रारम्भः।लखनऊमध्ये १२५० सौरदीपाः स्थापिता।२५ फ्लायओवरः अनुमोदिताः, तेषु १४ निर्मिताः। अन्ये ११ फ्लायओवरः अपि अनुमोदिताः।

ते उक्तवन्तः यत्“लखनऊ विकासपथेन तीव्रं गत्वा, विश्वस्य १० नगराणां मध्ये लखनऊ अपि समागतः।अहं इच्छामि यत् लखनऊ प्रथमसङ्ख्यायां स्थास्यति।अस्माकं नगरं विश्वस्तरीय लखनऊ भूत्वा भविष्यति।हालमात्र भारतस्य स्वच्छता-सर्वेक्षणे लखनऊ भारतस्य शीर्षत्रयस्य नगरेषु चयिता।उत्तरप्रदेशे प्रथम, भारतमध्ये तृतीय।अस्माकं प्रयत्नः यत् लखनऊ स्वच्छतायाम् प्रथमं भूत्वा।मम दृष्ट्यां लखनऊ विश्वस्तरीयं नगरं स्यात् यत्र परम्परा आधुनिकता च अद्भुतं समागमं कुर्वन्ति।”

अस्मिन् कार्यक्रमे उपमुख्यमंत्री ब्रजेशः पाठकः, राज्यसभा-संसदः डॉ. दिनेशः शर्मा, राज्यसभा-संसदः बृजलालः, महापौरः सुष्मा खर्कवाल्, MLC मुकेशः शर्मा, रामचंद्रः प्रधानः, महानगराध्यक्षः भाजपा, आनंदः द्विवेदी, विधायकाः नीरजः बोरा, योगेशः शुक्ल, रामः औतारः कनौजिया, सौरभः वाल्मीकि च अन्ये गणमान्यजनाः उपस्थिताः।कार्यक्रमानन्तरं रक्षामन्त्री राजनाथः सिंहः उपमुख्यमंत्रीः ब्रजेशः पाठकः च पार्षदः राजकुमारी मौर्याः आवासं गत्वा तस्या मातुः चित्रे श्रद्धांजलिं अर्पितवन्तः।विगतदिनेषु तस्या मातुः निधनं जातम्।

---

हिन्दुस्थान समाचार