Enter your Email Address to subscribe to our newsletters
कानपुरम्, 19 अक्टूबरमासः (हि.स.)।औद्योगिकनगरी कानपुरे धनत्रयोदशी-दिने व्यापारिणां हर्षः अपारः अभवत्। नगरे समग्रे द्विसहस्रकोट्यधिकं विक्रय-व्यवहारं सम्पन्नं जातम्। नगरवासिनः सुवर्णं रजतं वाहनानि पात्राणि वस्त्राणि विद्युत्-उपकरणानि, मिष्टान्नानि, लक्ष्मी-गणेश-मूर्तयः, दैनिकजीवनोपयोगीनि वस्तूनि च प्रचुरतया क्रीतवन्तः।
वाणिज्यिनः कथयन्ति यत् जी.एस्.टी. कर-भारस्य ह्रासेन ग्राहकरुचिः वर्धिता अस्ति। तेन रात्रिं यावत् नगरस्य मुख्य-बाजारेषु—गोविन्दनगर, किदवईनगर, गुमटी, नवीनमार्कट्, बिरहाना-रोड्, चौक-सर्राफा, लालबंगला, बर्रा, नौबस्ता, कल्याणपुर, एक्स्प्रेस-रोड्, मणिराम-बगिया—इत्यादिषु ग्राहकाश्रवण-संचारः अपारः अभवत्।धनतेरस-दिने जनाः गृहकार्यार्थं पात्राणि अपि क्रयन्ते, यत्र पीतल-कांस्य-स्टील-धातुना निर्मितानि पात्राणि विशेषतः ग्राह्यन्ते। हट्टियायां भूंसाटोली-प्रदेशे च बर्तन-बाजाराः जनैः पूर्णाः आसन्। पात्रविक्रेता अतुलकुमारगुप्तः अवदत्—“जनाः स्टील-पीतलयोः सह पुष्पकांस्यपात्राण्यपि क्रयन्ते” इति।आभरण-बाजारेषु—चौक-सर्राफा, बिरहाना-रोड्-प्रदेशयोः—अपि भीड् अपारः दृष्टः। तत्र शालासु पादारोपणाय अपि स्थानं नासीत्, सुवर्ण-विक्रेतारः ग्राहकेभ्यः रत्नानि प्रदर्शयन्तः वस्तूनि विक्रीयन्तः च क्लान्ता इव दृष्यन्ते स्म।यथैव, द्विचक्र-चतुरचक्र-वाहन-प्रदर्शन-गृहेषु अपि जनसमूहः अपारः। स्कूटी-क्रयार्थं आगतः ग्राहकः रामजी-शर्मा नामकः उक्तवान्—“अहं द्विमासपूर्वं वाहनं क्रीतुं चिन्तयामास, किन्तु धनतेरस-दिने नववस्तु-क्रयः शुभः इति श्रद्धया अद्यैव क्रयं कृतवान्।”विद्युत्-उपकरणानाम् अपि आकर्षणं लोकानां मध्ये दृष्टम्। बिरहाना-रोड्, गोविन्दनगर, लालबंगला, किदवईनगर, स्वरूपनगर, कल्याणपुर इत्यादिषु बाजारेषु टेलेविजन्, शीतकपाटः (फ्रिज्), धौतयन्त्रम् (वाशिङ्ग-मशीन्) च अन्यानि उपकरणानि क्रीत्वा जनाः संतुष्टाः।लइया, खीला, गट्टा, भगवान्-मूर्तयः, रेडीमेड्-वस्त्राणि, खाद्यविक्रय-स्थलानि च अपि रात्रौ पर्यन्तं आलोकितानि आसन्।सुरक्षादृष्ट्या सर्वे नगरे दृढ-पुलिस्-पहरे व्यवस्थितः। अव्यवस्था-निवारणाय सर्वत्र पुलिस्-दलः तैनातः आसीत्। भीडं दृष्ट्वा कतिपयेषु स्थानेषु मार्गः अपि परिवर्तितः। सुरक्षायाः निरीक्षणार्थं अश्वारूढा पुलिस्-सेना अपि नियुक्ता आसीत्।
हिन्दुस्थान समाचार